SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, ॥१०॥ उपदेश- स्युना मृतस्तर्हि ममाप्यनया राजमुड्या किं सुखं नविष्यति ? धिगनर्थकारणं राज्यमुशधा- KO रणं! धिग्वैषयिकं सुखं! यत्परवशेन मया पितृमरणमपि न झातमित्यालोचयन् वैराग्यर सपूरितः पंचमुष्टिलोचकरणेन शासनदेवतयार्पितसाधुवेषो भुपसत्तायां समागत्य धर्मलानं दत्तवान्. सर्वेऽपि विस्मिताः, नंदेन पृष्टं किमिदमाचरितं ? स्थूलिलणोक्तं सम्यगालोचित मयेति कथयित्वा तेन श्रीसंतूतिविजयाचार्याणां समीपे चारित्रं गृहीतं. तत् श्रुत्वा कोशातीवःखिताऽश्रुजलाविललोचना विरहातुरा बहुविधं विलपतिस्म. नो चतुरचाणाक्य को राज्यमुशं त्यक्त्वा निक्षुमुज्ञमंगीकरोति ? हे प्राणनाथ त्वांविना को ममाधारः ? किं करोमि? कथं जीवामीत्यादिविरहवाक्यान्युञ्चरतो तिष्टति. अय बहुषु दिनेषु गतेषु चतुर्मासकोपरि गु. रोरंतिके एकेन साधुना सिंहगुहायामहं चतुर्मासं करोमीत्याझा मार्गिता, हितीयेन सर्पबि. ले, तृतीयेन कूपांतरालस्थितकाप्टे, तदा चतुर्थेन स्थूलि नरेश कोशागृहे चतुर्मासकाझा मा- गिता, योग्यतां ज्ञात्वा च दत्ताझा. स्थूलिनशे गुरुं नत्वा कोशागृहं गतः, तमागवंतं दृष्ट्वाडतीवहृष्टा सा सन्मुखमागत्य तचरणयोर्निपतिता; तदाज्ञया च स चित्रशालायां चातुर्मास ॥१ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy