SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१७॥ प्रत्यागछन् स वेश्यया दृष्टः, तपमोहितया तया कणं वार्त्तया विलंबितः, चातुर्यगुणेन च तचित्तं वशीकृतं; स्थूलिनशेऽपि तणरूपरंजितः कोशाया गृहे स्थितस्तया साई विषयसु. खमनुन्नवन् नवनवं विनोदं करोतिस्म. पिताप्यनर्गलव्यप्रेषणेन तस्य यरेप्सितं पूरयति. एवं बादशवर्षाणि यावत्तत्र स्थितेन तेन साहादशकोटिपरिमितः स्वर्णव्ययः कृतः, तदवसरे वररुचिब्राह्मणप्रयोगेण पितुर्मरणं जातं. तदा श्रीयकः प्रधानपदार्पणार्धमाकारितो नंदे. न, तेनोक्तं स्वामिन् मदीयो वृक्ष्भ्राता कोशाया गृहे वर्तते, स एव प्रधानयोग्यो वर्तते, नंदेन तदाकारणार्थ सेवकाः प्रेषिताः, सोऽप्यागतो दीयमानमपि मंत्रिपदं नांगीकरोति. स्थूलिनदेणोक्तं स्वामिनालोचं कृत्वा समागचामि, एवमुक्त्वैकां ते वाटिकायां गत्वा स विचारयतिस्म, अस्मिन् संसारे कोऽपि कस्यापि नास्ति, सर्वोऽपि स्वार्थनिष्टः, यदुक्तं वृदं कीणफलं त्यजति विदगाः शुष्कं सरः सारसाः। पुष्पं पर्युषितं त्यजति मधुपा दग्धं वनांतं मृगाः ॥ निईव्यं पुरुषं त्यजति गणिका व्रष्टं नृपं सेवकाः । सर्वः स्वार्थवशाजनोऽनिरमते नो कस्य को वल्लनः॥१॥ यदि मदीयः पिताऽनेकराज्यकृत्यानि कृत्वा कुमृ ॥१०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy