SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २८६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir क्रमेण सोऽष्टवार्षिकः संजातः, समहोत्सवं महताग्रहेण तस्य सोमिलपुत्री परिणायिता. पश्चान्नेमिजिनेशदेशनां श्रुत्वा संसाराऽसारतां च ज्ञात्वा गृहीतचारित्रो गजसुकुमालः प्रभुमापचय स्मशाने कायोत्सर्गमुच्या स्थितः, तदवसरे भ्रमता सोमिलेन स दृष्टो, मदीया निरपराधा तनया दुष्टेनानेन विगोपितेति समुत्पन्नद्वेषेण तरिति मृत्तिकापालिं निवद्ध्य त जाज्वल्यमाना अंगारकाः दिप्ताः, मस्तके ज्वलत्यपि गजसुकुमालः कमामाधाय शुक्लध्यानतोंतकृत्केवलित्वेन मोक्षं प्राप्तः, द्वितीयदिवसे श्रीकृष्णः प्रभुवंदनार्थमागतः, पृष्टं कुत्रा - स्ति गजसुकुमालो ? जगवतोक्तं तेन स्वकीयं कार्यं साधितं, सर्वोऽपि वृत्तांतः कथितः कृष्णेनोक्तं स्वामिन् केनैतद्दुः कृतं कृतं ? जगवतोक्तं त्वां दृष्ट्वा यदीयं हृदयं स्फुटिष्यति स ज्ञेयः, पश्चात् कृष्णस्य शोकातुरस्य नगरं प्रत्यागवतः सोमिलो मिलितः, जयान्नइयन हृदयस्फोटेन मृत्वा सप्तम गतः शषिहत्याकारकत्वात् एवं धैर्यवता गजसुकुमालेन यथा कमा कृता, तधान्येनापि सकल सिद्धिदायिनी कमा विधेयेत्युपदेशलेशः ॥ इत्यष्टादशसंबंधः ॥ ॥ मूलम् ॥ - रायकुले सुवि जाया । जीया जरमरणगप्रवसदी || साहु सदंति सवं । For Private And Personal मालाटी. ॥ १८६॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy