SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥१५॥ तीयदिने सा श्रीनेमिजिनं पृष्टुं गता, स्वामिन् गतदिने साधुदर्शनेन ममाऽतीवानंदः समजा- मालाटी. यत, किमत्र स्नेहकारणं ? नगवतोक्तं पमप्येते तवांगजाः कंसनयतो देवेन नहिलपुरे नागपत्नीसुलसागृहे मुक्ताः, तत्रैव च वृहिं गताः, यौवने कारितक्षात्रिंशदक्षत्रिंशत्कन्यापाणिग्र. हणा अस्मद्देशनाश्रवणतो लब्धवैराग्यास्त्यक्तसंसारसंगा गृहीतचारित्राः षष्टषष्टं तपः कुर्वाणा गतदिने अस्मदादेशतो नगर्यामाहारार्थ निर्गताः, पृथक्पृथक् नवद्गृहमागताः, पुत्रसंबंधेन तदर्शनतस्ते स्नेहः समुत्पन्नः, इति नगवचनमाकर्ण्य सा पश्चात्तापं का लग्ना. मन. सि चिंतयति धन्या सा या विकसितहसितमुखसुकोमलकरचरणं स्वकीयमंगजं लालयति, स्वांके च स्थापयति. अहं त्वधन्या दौर्जाग्यवती ययैकोऽपि पुत्रो न लालित इति चिंतातुरा नूमिन्यस्तदृष्टिः सा देवकी कृष्णेन दृष्टा, चिंताकारणं च पृष्ट, कथितं च तया चिंताकारणं, पश्चान्मातृमनोरथपूरणाथै सोऽष्टमं तपो विधाय देवमाराधितवान. तेनाप्यागत्य वरो दत्तः पु. म॥१५॥ त्रो नविष्यतीति, परं स बहुकालं गृहे न स्थास्यतीत्युक्त्वा देवो गतः, क्रमेण सिंहस्वप्नसूचिर तस्तस्याः पुत्रो जातः, गजसुकुमाल इति च नाम दत्तं. २४ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy