SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. नपदेश 1 ॥१३॥ यादवैर्युदं कृत्वा चमत्कारं दर्शयित्वा स्वरूपप्रकटनेन समुविजयादीनामानंदमुत्पादयामास. चमत्कृता लोकाः, अहो महानयं पुण्यप्राग्नारः, पश्चात्स्वजनवर्गेण साई स नगरमागत्य देवकनृपपुत्रीदेवकीपाणिग्रहणं चकार. तत्कुदिजः श्रीकृष्णवासुदेवः, तदंगजाश्च सांबप्रद्यु. नादयः संजाताः, स हरिवंशपितामहो जातः, सर्वमप्येतत्पूर्वन्नवाचीतपःफलं ज्ञेयं.ए. वमन्येनापि तपसि यनो विधेय इत्युपदेशः ॥ इति सप्तदशः संबंधः ॥१७॥ ॥ मूलम् ॥-सपरक्कमरानलवाइएण । सीसे पलीविए नीयए ॥ गयसुकुमालेण खमा । तदा कया जह सिवं पत्तो ॥ ५५ ॥ व्याख्या-'सपरक्कम इति ' सपराक्रमेण पराक्रमसहितेन ‘रानलवाइएणनि' राजबंधुरपि बहुलालितः, एतादृशेन सता 'सीसे इति' मस्तके 'पलीविए इति' प्रदीपिते ज्वालिते निजके स्वकीये गजसुकुमालनाम्ना मुनीश्वरेण कमा क्रोधाऽन्नावः ‘तहा इति ' तेन प्रकारेण तादृशी कृता, ' जहत्ति ' यथा यत्दमा- करणेन शिवं मोदं प्राप्तः॥ अत्र कथानकसंप्रदाय: हारिकायां श्रीकृष्णानिधो नृपस्तस्य माता देवकीनानी, तत्र श्रीनेमिजिनेश्वराः सम ॥१३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy