SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥१२॥ नेयं कुलवधूनामाचारहानिः, अनाचारमनिवारयतां नवतामप्ययं दोषः, इति श्रुत्वा समुइ- विजयेनापि वसुदेवः शिक्षाप्रदानेन सौधमध्ये स्थापितः, कलान्यासं स करोतिस्म. एकदो. णौ शिवादेव्या गोशीर्षचंदनं घृष्ट्वा, स्वर्णकच्चोलकं च नृत्वा दासीहस्ते स्वकांताय प्रेषि. तं. मार्गे वसुदेवेन बलात्तहीत्वा स्वांगलेपः कृतः, पश्चात्तयोक्तं यद्येतादृशोऽसि तद्देवात्र गु. प्तिस्थाने स्थापितोऽसि, पश्चानध्यतिकरं ज्ञात्वा स पाश्चात्यरात्रौ नगरप्रतोल्यां समागत्य कमप्यकं मृतकमानीय' प्रतोल्यां ज्वालयित्वा तेन लिखितं यसुदेवः काष्टलक्षणेनात्र मृतो. ऽस्ति, सर्वैरपि लोकैः सुखेन स्थेयं, चं लिखित्वा स नगराबहिर्निर्गतः।। प्रनाते समुविजयोऽपि तां प्रवृत्तिं श्रुत्वा महांतं शोकमापनश्चितयति, अहो मानवता किमाचरितमिदं दुःकुलोचितं! किं क्रियते ? यन्नाव्यं तन्नान्यथा नवति, वसुदेवोऽपि पृथिव्यां परिब्रमन् नवनवरूपवेषाचरणेन नाग्यवशतः सहस्रशो विद्याधरसुताः सहस्त्रशो राज- कन्याश्च परिणीतवान्. विंशत्यधिकवर्षशतं यावद्देशाटनं कुर्वता विसप्ततिसहस्र संख्याकानां स्त्रीणां तेन पाणिग्रहणं कृतं. पश्चाशेहिण्याः स्वयंवरे समागत्य, कुजरूपेण च तां विवाद्य ॥१२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy