SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ १६० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ऽयं चारित्रों निर्विषत्वेनाराक्षे नियतं स्वर्गसुखाय संपद्यते, यदुक्तं सिद्धांतेऽपि - तणसंथारनिविवि । मुणिव जठ्ठरागमयमोहो ॥ जं पावर मुत्तिसुहं । कत्तो तं चक्कट्टीवि ॥१॥ इति संवेगरंगोलीढमनसा हरिकेशिवलेन गुरोः पार्श्वे जिनवालीं सम्यग् निशम्य चारित्रं गृहीतं, दुष्करं षष्टाष्टमादितपः करोति, निर्विषत्वेन च भूमौ विचरति. एकदा कृतमासोपवासत वारस्य नगर्यौ तंडुकनाम्नि वने तिंडुकयकायतने स कायोत्सर्गमुइया स्थितः, तत्तपो गुरंजितमनास्तिकयोऽपि साधुसेवापरायणो जातः, ग्रहो महत्तपोमाहात्म्यं ! यदुक्तंयद्दूरं यद्दुराराध्यं । यत्सुरैरपि दुर्लनं ॥ तत्सर्वं तपसा साध्यं । तपोऽहि दुरतिक्रमं ॥ १ ॥ एतस्मिन्नवसरे वाणासीनगरीपतिसुनानाम्नी राजकन्या बहुचेटीपरिवृता बलिपूजासामग्री लात्वा यक्षराजमर्चयितुमागता, आगत्य यकायतनं प्रदक्षिणां कुर्वत्या राजकन्यया म लमलिनगात्रो मुनिर्दृष्टः, श्रहो जुगुप्सितदेहोऽयं कः प्रेतोपमः ? इति थूत्कृतं तया एवं सा मुनेर्महती माशातनां चकार. तत्स्वरूपं दृष्ट्वा संजातकोपेन तिंदुकयकेण चिंतितं श्रहो दुःकर्मकारिणीयं राजसुता, य For Private And Personal मालाटी. ॥ १६०॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy