SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ॥१५॥ साई कीझां कुर्वन्नतिचापल्येन शिशुंस्तर्जयति, यतः स्वनावोऽयं शिशूनां न सहंति इक्क- मालाटी, मिकं । न विणा चिठंति इक्कमिक्केण ॥ रासहवसहतुरंगा । जूारिपंझियामिना ॥१॥ ततो बहुन्निमिलित्वा हरिकेशिबलः स्वयूथानिष्कासितः, एतस्मिन्नवसरे एकः सविषः सो निर्गतः, ततो बहुन्निजनैमिलित्वा स सपों हतः, तस्मिन्नेव वासरेऽन्योऽपि सो निर्गतः, स तु निर्विषः, ततो लोकैविचारितं निर्विषोऽसौ सो न मारणीय इति जीवन्मुक्तः, एतत्स्वरूपं दृष्ट्वा लघुकर्मणा हरिकेशिबलबालकेन विचारित अहोऽस्मिन्नगाधे लवकूपे स्वक मणैवायं जीवो दुःखी नवति, परस्तु निमित्तमात्र, ययुक्तं-रे जीव सुहाउहेसु । निमित्तमित्तं परं विजाप्माहि ॥ सकयं फलं भुजंतो। कीस मुहा कुप्पसि परस्स ॥१॥ पुनः स्वगुगैरेवायं सुखी नवति. सुखदुःखयोरुपादानं निजात्मैव. अतो निर्विषत्वमेव वरं. विषयविष-) सहितास्तु मरणं प्राप्नुवंति, अतो विषयविषरहिता ये त एव धन्याः, श्छ मुकुलितनयनो ॥१५॥ ऽनादिलवप्रपंचं चिंतयन् नवतापहरणं जातिस्मरणं प्राप. सम्यक् पूर्वनवस्वरूपं दृष्टं, अहो मया पूर्व सोमदेवनवे चारित्रं पालितं, परं तुबजातिमदं कुर्वता कलुषीकृतं. अहो विशु-शे For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy