SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१५॥ य इत्यर्थः, कथं ? तत्र दृष्टांतमाह-हरिकेशिवलस्य महापुरुषस्य किं कुलं प्रधानमुग्रादि- कमासीत् बनूव ? जुगुप्सितत्वान किंचिदित्यर्थः, तस्य किं संपन्नमित्याह-आकंपिता आवर्जिता वशीकृतहृदयाः, केन ? तपसा, एतादृशाः सुरा अपि यं हरिकेशिबलनामानं साधु पर्युपासते सेवंते, तर्हि मनुजानां का कथा ? अतो धर्मविचारे न कुलस्य प्राधान्यं. ॥ ४॥ अत्र दरिकेशिवलदृष्टांतो लिख्यते. अधुना हरिकेशिवलपूर्वनवस्वरूपं किंचिल्लिख्यते मथुरायां नगर्यो शंखराजा बनूव. सोऽतीवन्यायनिपुणः, एकदा तेन राज्ञा गुरुसमीपे चारित्रं गृहीतं. विहारं कुर्वन् शंखराजर्षिर्द स्तिनागपुरं गतः, तेन शंखराजर्षिणा मार्गमजानता सोमदेवपुरोधसे पृष्टो नगरमार्गः, यतिवेषषिणा तेन सोमदेवपुरोहितेन व्यंतराधिष्टितोऽग्निसदृशस्तप्तो मार्गस्तस्मै दर्शितः. योऽजानन तस्मिन् मार्गे व्रजति स नस्मसानवति, विप्रेण चिंतितमयं यतिरस्मिञ् ज्वलन्मार्गे यदा गमिष्यति तदा स ज्वलिष्यति, ततोऽहं च कौतुकं विलोकयिष्यामीति उष्टमतिनाऽादिष्टे मार्गे साधुगंतुं लग्नः, तस्मिन्नवसरे साधोधर्ममाहात्म्येन स व्यंतरो नष्ट्वा गतः, मार्गश्च शीतलो जातः, शंखराजर्षिस्त्विर्यासमित्या तस्मि ॥१५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy