SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१५॥ ॥ मूलम् ॥-जिसवयणसुश्सकना । अवगयसंसारघोरपेयाला ॥ बालाणं खमंति ते जति किं अब अढर ॥ ३ ॥ व्याख्या- जिण इति' जिनवचनस्याऽहनाषितस्य या श्रुतिः श्रवणं, तया सकर्णाः कर्णसहिता इत्यर्थः, लोकरूढ्यापि ये सकर्णा नवंति ते सकर्णा नोव्यंते, किंतु जिनवचनश्रवणेनैव सकर्णाः, अत एवाऽवगतो झातो घोरसंसारस्य रौशनवस्य ‘पेयालोति' देशीयन्नाषया विचारो यैस्ते, एवंनूताः साधवोऽसारोऽयं संसारप्रचार इति पर्यालोचनवंत इत्यर्थः, एतादृशाः 'जाति' यतयः साधवो बालानामज्ञानवतां मिथ्यादृशां संबंधि दुष्टचेष्टितं कमंते सहते. यदीत्यन्युपगमे, यद्येतादृशां उष्टानामपराधं कमंते स्कंदकशिष्यवत् 'अति' अत्र किं अरं आश्चर्य ! अपितु नाश्चर्यमित्यर्थः, साधूनां दुष्टकतापराधसहनं युक्तमित्यर्थः ॥ ४३ ॥ ॥ मूलम् ॥-न कुलं च पहाणं । हरिएसबलस्स किं कुलं आसि ॥ आकंपियातवे । सुरवि जं पज्जुवासंति ॥ ४ ॥ व्याख्या-'न कुलं इति' श्वेत्यत्र धर्मविचारे कुलमुग्रनोगादिकं न प्रधानं न श्रेष्टं न मुख्यं. नग्रनोगादिकुलं विना धर्मो न नवतीति न निश्च ॥१५६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy