SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥१५॥ द्यलक्षणेषु, कोदृशेषु आहारेषु ? शुषु विशिष्टरसयुक्तेषु, च पुना रम्या मनोहरा ये आवसथा नु मालाटी, पाश्रयास्तेष्वपि साधूनां नाधिकारः, काननेषु विचित्रोद्यानेषु, च शब्दः समुच्चयार्थः, एतेषु स्थानेषु साधूनां नाधिकारः, एतेषु स्थानकेष्वासक्तो न नवतीत्यर्थः, निर्ममत्वादित्यर्थः, तर्हि साधूनां क्वाधिकार इत्याद-साधूनां धर्मकार्येष्वधिकारः, नत्विंडियसुखकारिषु बाह्येषु, ए. तादृशाः साधवो नवंतीत्यर्थः ।। ४० ॥ ॥ मूलम् ॥-साहू कतारमहानएसु । अवि जणवएवि मुश्अंमि ॥ अवि ते सरीरपी. डं । सहति न लयंति अविरुई ॥४१॥ व्याख्या-'सादू इति ' साहुशब्देन साधवो महात्मानः, कीदृशाः? कांतारमहानययोरपि, कांतारेऽटव्यां, महानये राजविड्वरादौ वर्तमाना अपि, जनपदे व मुदिते शहिस्तिमिते निर्नये वर्तमानाः, अपिशब्दः संज्ञावनायां, ते) नगवंतः साधवः शरीरपीडां कायबाधां सहते कमंते, परं न लांति न गृहंति विरुइमनेष. गीयं नक्तपानादि न गृह्णांति च शब्दागृहीतमपि न भुंजते. एतेन किमुक्तं? तेषामाहारादिषु प्रतिबंधो नास्ति, किंतु धर्मकार्येषु प्रतिबंधो वर्तते इत्यर्थः ॥ १॥ ॥१५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy