SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १४९॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir या शुद्धमोदकनिक्षादानेन प्रतिलंजनीयः, ममाप्येतत्प्रतिलंज्ञनेन महत्पुण्यं भविष्यति ततो बहुजावपूर्वकं तेन स्वगृहे प्रवरमोदकैः स प्रतिसंजितः, जगवत्समीपमागतः, पृष्टं च जगवन में तरायकर्म की ? जगवतोक्तं हे मुनेऽद्यापि न कीणं. ढंढणेनोक्तं स्वामिंस्तर्हि कुतो ममाद्य निहालानो जातः ? स्वामिनोक्तं कृष्णलब्ध्याऽयमाहारो लब्धः, न तु जवदंतराजनितलब्ध्या । इति जगवचनं श्रुत्वा तमादारं प्रतिष्ठापयितुं स गतः, शुद्धभूमौ तत्र विशुद्धविशुः छतरांध्यवसायवशतः प्रबलशुक्लध्यानानल दग्धघाति कर्मेघनस्य कर्मसमूहमिव मोककं चूरयतस्तस्य मुनेः केवलज्ञानमुत्पन्नं देवैर्दुडुनयस्तामिताः, जयजयारवो जातः, हृष्टाः कृष्णादयः सर्वेऽपि व्यजनाः, बहुकालं केवलित्वेन विहृत्य मुक्तिमलंचकार ढंढलमुनिः एवमन्येनापि म दात्मना जाव्यमिति ढंढरा मुनिनिदर्शनं ॥ || मूलम् || - दारेसु सुदेसु । रम्मावसदेसु कालोसु च ॥ साहू नाहिगारो । धम्मसु ॥ ४० ॥ व्याख्या -' प्रहारेसु इति ' आदारेषु अशनपानखाद्यस्वा For Private And Personal मालाटी. ॥ १४९ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy