SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥१॥ द्यागुरुरतोऽस्मानिर्मुक्तः, नगरं त्यज? दूरं व्रजेति निर्गतो नमुचिः, क्रमेण हस्तिनागपुरं प्रा- तः, सनत्कुमारस्य च सेवको नूत्वा स्थितः, तौ चित्रसंनूतावतीवगीतकलाकुशलौ गानं कुवैतौ वीणा हस्तौ नगरचतुष्पथे प्रतिदिनमटतः, तत्र बहवो लोका तन्नादमोहिताः समायांति, असूर्यं पश्या अपि युवतयस्तन्नादमोहिता लज्जां मुक्त्वा श्रोतुं समायांति. काश्चित्कृताईशृंगाराः, काश्चिदलक्तकरंजितैकचरणाः, काश्चिदंजितैकनयनाः, काश्चिमातोडूतशिरोंशुकाः, काश्चित्परिहितैकस्तनकंचुकीकाः, काश्चित्स्वकीयबुद्ध्योत्पाटिताऽन्यस्तनंधयाः, काश्चिन्न रं प्रेपयंत्याऽागवामीति कृत्वाऽागताः, काश्चिजिमंती नोजनस्थालं मुक्त्वैव विलोकनार्थं निर्गताः, काश्चिज्ञोदोहनार्थ वत्सान स्तनेषु वलगापयित्वा निर्गताः, काश्चित्स्वननुः समीपे क_ मु. खं कृत्वा विलोकयंति. एवं नादपरवशाः कामिन्यः सकलगृहकार्य त्यक्त्वा तत्र समायांति, अहो नादस्य पारवश्यं ! यदुक्तं-सुखिनि सुखनिदानं दु:खितानां विनोदः । श्रवणहृदयहा- री मन्मथस्याग्रदूतः ।। रणरणकविधाता वल्लनः कामिनीनां । जयति जयति नादः पंचमथोपवेदः ॥ १ ॥ एवं सर्वा अपि युवतयो नादमोहितास्तयोरनुलग्ना एव भ्रमंति. लोकैर्विचा ॥१०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy