SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥एए॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कृशः काणः खंजः श्रवणरहितः पुत्रविकलो । व्रणी पूर्ति क्लिन्नः कृमिकुलशतैरावृततनुः ॥ क्षुधाक्रांतो जीर्णः पिठरककपालार्पितगलः । शुनीमन्वेति श्वा इतमपि च इत्येव मदनः ॥१॥ दुस्त्यजेयं प्रकृतिः, यदुक्तं - नखल करे धबुक्कडा | घरहर करे घरट्ट ॥ जिहां जे अंगसनावडा | तिहां ते मरण निकट्ट || २ || एवं बहुदिनेषु गतेषु चांडालेन तद् ज्ञातं. ग्रहो धिगिमं मं. त्रिणं विषयांचं ! कृतोऽप्युपकारोऽनेन विस्मृतः यस्मात्कुर्कुरोऽपि वरो यः कृतमुपकारं न मुंचति. यडुक्तं=प्रशनमात्रकृतज्ञतया गुरोर्न पिशुनोऽपि शुनो लज्जते तुलां ॥ अपि बहूपकृते सखिता खले । न खलु खेलति खं लतिका यथा ॥ १ ॥ तद्विरुद्धं कृतं यदयं पूर्वं रक्षितः, अतोऽयं वध्य एवेति हननाय स बहिर्निष्कासितः, चित्रसंभूतायां विचारितं यदयं महानर्थो जायते, यदस्माकं विद्यागुरुरस्मत्समीपे पित्रा निहन्यते. ततो मनसि तक्षणोपायं विचार्य ताभ्यां पितुरग्रे प्रोक्तं, जो स्वामिन्! एतस्य महहुवरितं प्रयं मारणीय एव न तु रक्षणीयः, अतोऽस्मानाज्ञापय ? यथावां स्मशाने नीत्वैनं मारयात्रः, पित्रा दत्ता, तं गृहीत्वा निर्गतौ, रात्रिसमये एकांते गत्वोक्तं, त्वमस्माकं वि For Private And Personal इमालाटी. ॥ एए॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy