SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| मित्रादिवियोगदुःख वर्धते निःप्रतिबंधत्वात्. यमुक्त-नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वा | ताभा.४ मिदुर्वाक्यदुःखं । राजादौ न प्रणामोऽशनवसनधनस्थानचिंता न चैव ॥ ज्ञानातिलोंकपूजा प्रशमसुखरसः प्रेत्य मोवाद्यवाप्तिः । श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः किं न यत्न कुरुध्वं ॥१॥ ततः किमित्याह ॥मूलम् ॥-जश् चिंते सुहं ता । देवाणहियं दुहं तु जं किंपि ॥ तंपि सुहकारणं ता। उवयारेणं सुई चेव ॥ १३ ।। अतः कारणायदि जीवः सहोधिसुधाधोतं विवेकलोचनमुद्घा. व्य बाह्ये लोचने कणं निमीत्य चिंतयति तदा चारित्रे प्राप्ते सुख देवेन्योऽधिकं वर्तते, अ. यं नावः-इह नारकाणां तिरश्वां च का चर्या फुःखमयत्वात्. मनुष्याणां पुनः-न श्रीमें विपला वधन चमता जाताथवा सनवो। जाता वान गुणास्पदं न च मदं दत्ते कटंबं मम रिष्टो नूमिपतिः खलाश्च कुदृशो देहं रुगात सुतो-छाचं नूरिझणं तृणंति गृहिणां चेतांसि चिंता इमाः ॥१॥ ततस्तेऽपि नात्र ग्राह्याः, देवाः पुनर्यद्यपि मुक्तरोगा श्वावधि प्राप्तस. ममनोगास्तथापि चिंतार्तिवियोगवत्वान्न वस्तुतस्तेऽपि सुखं बनते. अतश्चारित्रिणां सुखं || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy