SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता भा. ४ उ५ चिं- || णामविरसत्वाद्विरक्तिजन के हेतु निनावयन् कः कुशलश्चरणं चारित्रं नाद्रियेत ? अपि त्वादियेनैवेति द्वितीयद्वार परामर्शः ननु सर्वजावांतःपातित्वेन चारित्रमपि परिणाम विरसं जवि - व्यतीत्याह - परिणामे आयतो वक्ष्यमाणरीत्या सुंदरं प्रधानं, श्रयमर्थः - इह सर्वेऽपि संसा रिकाः शोजना जावा मुखमधुरतया किंपाकफलवदज्ञानानां रागं जनयंति परिणाम दारुणवाच्च सज्ञानानां वैराग्यमिति चारित्रं पुनस्तथाविधौषधवदापातकटुकमपि परिणतो गुणकारकत्वात्कुशलानां कमनीयतामेत्र धत्ते परिणामसुंदरत्वमेवाह ८६२ ॥ मूलम् ॥ नाणस्स लद्धीण य होइ लंजो । जुगत्तमिदाश्य वंदणस्स ॥ पत्ते चरिते न जयं न चिंता । न पुत्तमित्ताइ वियोग डुरकं ॥ १२ ॥ व्याख्या चारित्रे प्राप्ते ज्ञानानां म तिश्रुतादीनां लब्धीनां चामर्षोषण्यादीनां लाजो जवति, तथेंद्रादीनां वंदनस्य योग्यत्वं जाते कदापि कालदोषादिद्रादयः साक्षाडुपेत्य न वंदते तथापि तद्वंदनयोग्यता चारित्रिपोऽस्त्येवोपरितनगुणस्थानवर्तित्वात्, तथा न राजचौरादिभ्यो जयं प्रादुर्जवति, व्यकिचनत्वात् कथमहं निर्वहिष्यामीति चिंताराक्षसी न चेतोग्रस्ते निक्षाजोजित्वात् न च पुत्र For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy