SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७५ उप चिं-|| इंद्रियमनोनिरपेक्ष आत्मनः साक्षात्प्रवृत्तो बोधः ४. केवलं संपूर्ण ज्ञेयमादित्वात् संपूर्ण, तताभा.४ च्च तद्द्वानं च केवलज्ञानं, रूप्यरूपि व्यग्राहकमिति समासार्थः. व्यासार्थो महानाध्याद वसेयः. एवं ज्ञानपंचकमुपदर्य येन प्रस्तुतोपयोगस्तदाह-इह शानशिक्षणाधिकारे श्रुतेन श्रुतज्ञानेन प्रकृतं अधिकृतं तस्यैव गुरूपदेशार्हत्वात्, शेषज्ञानानां स्वावारककर्मक्षयदयोपशमान्यां स्वत एव जायमानत्वादेतदेवाह-" सेसाई नाणाति" उत्तरार्ध स्पष्टं. किं तत् श्रुतझानमित्याह-- ॥ मूलम् ॥-अंगपविठं तह अंग-बाहिरं तं सुयं जवे ऽविहं ॥ अंगपविठं बारस-जे. यं श्यरं अणेगविहं ॥ २६ ॥ व्याख्या-तत्प्रकृतं श्रुतं विविधं जवति, तद्यथा-अंगप्रविष्टं अंगबाह्यं च, तत्र-पायपुगं जंघोरू-गायदुगळं तु दोय बाहुय ॥ गीवा सीरं च पुरिसो । बारस अंगो सुयविसिहो ॥ १॥' एवं विधेषु प्रवचनपुरुषस्यांगेषु प्रविष्टं व्यवस्थितमंगप्रविष्टं द्वादशनेदं, तथाहि-प्रवच. नपुरुषस्य पादयुगं याचारांगसूत्रकृते, जंघाधिकं स्थानसमवायो, ऊरुहिकं जगवतीज्ञाता For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy