SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४|| उप चिं-|| अथ ज्ञाननेदानाह ॥ मूलम् ॥-यानिणिबोहियमा । तं पंचविहं सुएण इह पगयं ॥ सेसाई नाणाई। न हि गुरुसिकं अविस्कंति ॥ २५ ॥ व्याख्या-तत् प्रस्तुतं ज्ञानमानिनिबोधकादिकं पं. चविधं जवति, तद्यथा-वाजिनिबोधिकज्ञानं १, श्रुतज्ञानं २, अवधिज्ञानं ३, मनःपर्यवज्ञानं ४, केवलज्ञानं ५ चेति. तत्र अनीत्यानिमुख्ये, नीति नैयत्ये, ततो गृहणार्हवस्तुनामनिमुखो नियतः श्रोत्रादीडियैः प्रविजक्तो वोधोऽनिनिबोधः, स एवानिनिबोधिकं, तच्च त. दशानं चानिनिबोधिक ज्ञानं. इंद्रियमनोनिमित्तो वस्त्ववबोधो मतिज्ञानमित्यर्थः. श्रवणं श्रु. तं, आजिलापप्लावितार्थोपलब्धिविशेषस्तञ्च तद्ज्ञानं च श्रुतज्ञानं ५. अवधिर्मर्यादा रूपि. अव्यात्मिका तेनावधिनाज्ञानं अवधिज्ञानं. इंजियमनोनिरपेक्ष आत्मनः सादापूपिद्रव्यग्रहणात्मको बोधः संझिनिर्जीवैः काययोगेन ३. मनोवर्गणान्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिंताहेतूनि अव्याणि मनासीत्युच्यते, तानि पर्येत्यवगलतीति मनःपर्यायं, तच्च तद्द्वानं च मनःपर्यायज्ञानं, मनुष्य क्षेत्रांतवर्तिसं झिजीवचिंतितार्थप्रकटनपर || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy