________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७२
उप चिं- || क्षिष्ट नूतात्ते । इवासंबद्धजाविके ॥ स मुक्तवसने स्रस्त-रसने वल्लने उने ॥ ३५ ॥ तद्दुर्वृतं तामा. ४ तयोः साक्षा-द्वीक्ष्य दध्यां स खिन्नधीः ॥ ईदृशी निः पुरंध्री नि-रंधिता त्रिजगत्य हो ॥ ४० ॥ भूव । वैरिण्यागः किमेतयोः ॥ यः स्याद्गृहे लघुरसो । वायुना नीयते बहिः ॥ ४१ ॥ दीक्षा हाहा मयाहारि । डुरापाप्यनयोः कृते ॥ पंकार्थमित्र कस्तूरी । काचार्थमि. व सन्मणिः ॥ ४२ ॥ गार्हस्थ्यं पंकिलं वीक्ष्य । शुक्लपको विवेकिराट् ॥ स्वगप्रति सोऽचाली - मराल इव मानसं ॥ ४३ ॥ दृशैव तस्य वैराग्यं । जानन् वातायनस्थितः ॥ उपेत्य स्वरः स्वीये । तनये इत्यबोधयत् ॥ ४४ ॥ रे रे युष्मत्प्रमादेन । याति कल्पद्रुमो गृहात् ॥ यद्यस्ति कापि शक्तिस्त-दमुं वालयतं द्रुतं ॥ ४५ ॥ अथ ते धाविते सिंह्या- वित्र तं साधुकुंजरं ॥ रुध्य चतुर्विहायात्रां । निःपुत्रे यासि किं प्रिय ॥ ४६ ॥ पूर्व स्वीकृत्य सवृत्त । किं
त्यज संप्रति ॥ ग्रंथेष्वेव सुवृत्तानां । श्रिये स्यादात्तमुक्तकं ॥ ४७ ॥ विरक्तः सर्वथास्मीति । तेन ते अवोचतां ॥ यावजीवं जीवनाह । तदेहि धनमावयोः ॥ ४८ ॥ एवं त्यक्तकामोऽपि । बालाभ्यां वालितो बलात् ॥ चकार राष्ट्रपालाख्यं । नवं जरतनाटकं
For Private and Personal Use Only