SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि-|| निर्गति गणात्तस्मिन् । गुरुरूचे मुनी निति ॥ २७ ॥ अस्य वैनयिकादस्मा-जानीमः श्र. | ताभा.४ मणा वयं ॥ अयं व्रष्टोऽपि न चिरात् । समुध्धृत्य स्वमेष्यति ॥ २५ ॥ सोऽपि प्राप्तो नट स्योकः । कन्यके परिणीयते ॥ विषयान् बुजुजे सारा-हारानिव बुजुदितः ॥ ३० ॥प्रन्छन्नम८७१ नुशास्तिस्म । नटः स्वतनये इति ॥ अयं जाग्यवशाताव-नवत्योरनवत्पतिः ॥ ३१ ॥ पुनर्वा वीय उर्वृत्तं । चित्तमस्य विरंदयति ॥ सावधानं कुलस्त्रोव-दाराध्य स्तदयं सदा ॥ ३२ ॥ य. था प्राक् श्रुतचारित्र-श्रीन्यां सह चिखेल सः ॥ विषदाचारसाराच्यां । नटीभ्यां च तदा तथा । ३३ ॥ अन्यदा कर्तुमस्त्रीकं । नाट्यमाषाढ नूतिना ॥ नटपेटकयुक्तेन । नूपास्थानमगम्यत ॥ ३४ ॥ बंधमोक्षादिव प्रीते । तदानीं तस्य वखने ॥ मंतु मैरेयमानीया-पिवतां द्र. ढिताररी ॥ ३५ ॥ जातिस्वनावः किल यस्य योऽस्ति । त्यजत्यसो तन्न सुशिक्षितोऽपि ॥ नृत्ये नियुक्तापि चिरं विमाली । श्रुत्वाखु शब्दं स्वलयं जनक्ति ॥ ३६ ॥ नाट्यावसरमप्राप्य । भूपात्कायांतराकुलात् ॥ दणेनैव न्यवर्तिष्ट । नटैः सह नटाग्रणीः ॥ ३५ ॥ श्रागतः स्वगृहं | दृष्ट्वा । छाःपिधानं स शंकितः ॥ दृशं व्यापारयामास । कपाटलिप्रवर्मना ॥ ३० ॥ अंतरै- || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy