SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता नपण || णि ॥ कुमारः स्माइ संगच्छे-स्त्वं गछन् मगधेषु मां ॥ ३२ ॥ वत्स स्वचकुलीनोऽसि । || यन्नः पूर्वक्रमागतां ॥ प्रीतिं दृढयसीत्येन-मन्वमोदत भूपतिः ॥ ३३ ॥ तं मंत्रिणमवस्थाप्य । दिनानि कतिचिन्मुदा ॥ समं स्वमंत्रिणा दत्त-प्रानृतं व्यसृजन्नृपः ॥ ३४ ॥ सो थामि२६१ लत्कुमारस्य । सोऽपि तस्मै ददौ मुदा ॥ चिरसंचितरत्नाढ्य-मनयाय स्वढौकनं ॥ ३५ ॥ ऊचे च सचिवें त्व-मजयाय वदेरिति ॥ चकोर श्व शीतांशु-माईकिस्त्वां सखीयति ॥३६॥ सोऽथ राजगृहं प्राप्तो । ददो श्रेणिकभूलुजे ॥ आईकस्वामिनः सर्व । प्रानृतं वाचिकैः समं ॥ ३ ॥ सचिवः स वयस्यस्य । वयस्य व जुजा ॥ कुशलः कुशलप्रश्न-पूर्व गौरवितो नृशं ॥ ३० ॥ अथाककुमारस्य । स वाचिकमुपायनं ॥ प्राप्य स्त्रपुरुषाध्या-विति श्रेणिकनंदनः ॥ ३ ॥ अहो चित्रमहो चित्रं । यदेषोऽनायदेशजः ॥ वयस्यीयति मामार्य । का मैत्री वन्यपौरयोः ॥ ४० ॥ यहा ज्ञातमनार्योऽयं । जातः कोऽपि च्युतवतः ॥ श्रासन्नसिफिकत्वेन । मया मैत्री विधित्सति ॥४१॥ अनव्या पूरभव्याश्च । नेछंति मनसोऽपि मां ॥ पुरीषशुकरा दिव्य-चंदनैः किमु कुर्वते ॥ ४५ ॥ मम मैयाः फलं किं चे-नासो धर्म For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy