SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० । कः ॥ बालमित्रं नवान् यस्य । दिवाकर श्वोदितः ॥ २१॥ अत्रांतरे कुमारेणा-णिकिणालपितं पितुः ॥ यहार्ताश्रवणे यूयं । सतृष्णाः श्रेणिकः स कः ॥ २२ ॥ बनाये भूपतिर्वत्स । देशोऽस्ति मगधानिधः ॥ केदाराश्च विहाराश्च । यत्रोरुकलशालयः ॥३॥ पुरं राजगृहं २६० पाति । तत्र श्रीश्रेणिको नृपः ॥ न छिपामायुधैलोहै-जिंद्यते पार्थिवोऽपि यः ॥ २४ ॥प्रीतिः कुलक्रमायाता । वर्तते सह तेन नः ॥ मिथो मंत्रिगतायातैः । प्रानृतप्रेषणैरपि ॥ २५ ॥ अ. यं च सचिवस्तेन । प्रजिध्ये सौहृदान्मयि ॥ मयापि समये तस्मै । निजमंत्री प्रदेष्यते ॥ ॥ २६ ॥ अथो आर्जकुमारेण । सचिवोऽवादि सादरं ॥ त्वत्प्रनोः कोऽपि पुत्रोऽस्ति । येन मैत्री विधीयते ॥ २७ ॥ सानंदं सचिवोऽवोचत् । कुमारेंज किमुच्यते ॥ रत्नानीबोदधेस्तस्य । संति पुत्रा अनेकशः ॥ २७ ॥ पुनस्तेषु समस्तेषु । श्रीमान् कौस्तुनरत्नवत् ॥ तेजसा क. यसा ज्येष्टो । जयत्यजयनंदनः ॥ २५ ॥ मूर्तिस्थ श्व जीवो यः । प्रजायाः परिवर्धनः ॥ हिपछिखंमनः षष्ट-गृहस्थ व सद्ग्रहः ॥ ३० ॥ नवमस्थ व क्रोमो। जिनधर्मस्य पोषकः ॥ अभूत्प्रजुत्वहेतुश्च । दशमस्थ श्वार्यमा ॥ ३१ ॥ स एव तब मैत्र्याई । इति जल्पति मंत्रि For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy