SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपण चिंता इह यथा मानुष्यस्य दशनिदृष्टांतैर्दुखजस्वमुक्तं, तथाग्रतः क्षेत्रकुलादीनामपि प्रत्येकं ।। वाच्यं. यथाह नाष्यकारः-दसहि उदाहरणेहिं । पुलहं मणुयत्तणं जहा चणियं ॥ तह | जाकुलाईणिवि । दसदिहंतेहिं दुल्लहाई॥ १ ॥ अथ निगोदवासादारभ्य यथा जीवः कृहए लेण मानुष्यं लजते तथाद * ॥ मूलम् ॥-श्ह सवेसि जियाणं । तिरियगई होश आश्मं गणं ॥ तिबंकराविजम्हा । वासंतु पुवं निगोएसु ॥२॥ व्याख्या-इह तावत्तिर्यग्गतिः सर्वेषां जीवानामादिमं प्रथम स्थानं वासभूमिवर्तते, यस्मात्कारणादास्तां देवनारकादयस्तीर्थकरा अपि नगवंतस्त्रसत्वलब्धेः पूर्व निगादेषु सूक्ष्मसाधारणशरीरेष्ववात्सुः. निगोदाश्च तिर्यग्योनिका एवेति प्रतीतं प्रवचनझानात्. अयमर्थः-यदि नाम विजुवनप्रनवस्तीर्थकरा अपि प्रथमं निगोदवासमासंसारमनुभूय ततस्त्रसत्वं प्राप्य सिध्यंति, ततः किमुच्यते शेषजीवानां? उक्तं च-अबवहारनिगोएसु । ताव चिहति जंतुणो सवे ॥ पढमं अणंतपुग्गल-परियट्टे थावरत्तेण ॥१॥ अथैषु | निगोदेषु जीवो यथा वसति तथाह For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy