SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥॥ पृष्टानुपाति पवना-कावत्यपरतो युगं ॥ शम्या च पूर्वतो देशां-तरे जिन्ना हि वायवः ॥ ए ॥ न रुझा शैलाद्यैर्न परिशटिता नीरनिवहै-युंगबिर्ष शम्या कथमपि कदाचिहिशचिता ति सा ॥ प्रमादप्रावल्यादकृतसुकृतो मानवनवा-परिटो चूयो न जवति मनुष्योऽत्र २३० तनुमान् ॥ १० ॥ इति नवमदृष्टांतः. अथ दशमपरमाणुदृष्टांतः-दृष्टुकामः खसामर्थ्य-ममरः कोऽपि कौतुकी ॥ श्वदणचूर्णीकृत्तं स्तंनं । निनाय परमाणुतां ॥१॥ तैः पुजलैः स नलिकां । चर्मचक्कुरगोचरैः ॥ श्रापूर्यागबत्तुंगं । श्रृंगं मेरुमहीनृतः ॥५॥ नसिकायंत्रयोगेन। रंहस्वति ननस्वति ॥ पुजलास्तानिचिदेप । काष्टास्वष्टासु निर्जरः ॥३॥ यंत्रनिर्युक्तमात्रास्ते। पूरं बिन्नेदिरेऽणवः ॥ चिरसंघट्टजां बाधां । जिहांसव श्च क्षणात् ॥ ४ ॥ स्वशक्तितो विधातेव । देवस्तैरेव पुजलैः ॥ कर्तु तथाविधं स्तंज-मदनः प्रावृतत्पुनः ॥ ५॥ करोत्यनूनाधिकमेव देवः । कदापि तं स्तंजमिहाणुनिस्तैः ॥ प्राप्नोति मानुष्यनवाच्च्युतोंगी । पुनर्न मानुष्यमक्तृतपुण्य ॥ ॥ ६॥ इति दशमदृष्टांतः. ॥ श्युक्ता दशापि दृष्टांताः ॥ For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy