SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न चिंता २३२ जिन्नयौवनाधीत-श्रुता पादौ प्रणम्य सा ॥ पद्मगर्ने मरालीव । क्रोडे निविविशे पितुः ॥ |! ॥ २७ ॥ रूपशिल्पैकसीमां तां। धातुर्निध्याय नंदिनीं ॥ प्रियः कस्ते वरो वत्से । पप्रवेति नरेश्वरः ॥ २५ ॥ धीरो धियां निधी राधा-वेधं साधयतीह यः ॥ स एव मे वरोऽस्त्वेवं । प्रत्युत्तरयतिस्म सा ॥ ३५ ॥ अथ प्रस्थापयामास । चतुरंगचमूवृतां ॥ समं वृद्धः कुलामात्यै -जूंवरस्तां स्वयंवरां ॥ ३१ ॥ स्पृशती शतशो देशा-न च क्वचन नूपतौ ॥ पुष्पंधयीव धत्तूर -पुष्पे प्रीतिं बबंध सा ॥ ३२ ॥ अदत्तस्य पुत्रौघं । शृण्वती श्रुतपारगं ॥ आगत्येंद्रपुरं बाला । चिराहिश्राममाप सा ॥ ३३ ॥ इंद्रदत्तो नदत्तूर्य-स्तोमस्तामुत्सवैनवैः ॥ पुरं प्रवेश्य विपुले । स्थापयामास मंदिरे ॥ ३४ ॥ निवृतिं नृपतिर्वीदय । तां मूर्तामिव निति ॥ मत्सूनोः कतमस्येयं । नवितेति व्यचिंतयत् ॥ ३५ ॥ चंचपुलोचरोचिष्णु-जिष्णु जिष्णुसदस्तदा ॥ ब्रह्मांममिव संदिप्तं । शिलपिनो मंगपं व्यधुः ॥ ३६ ॥ तस्यांतः कांचनं रत्न-प्रजासं. जारजासुरं ॥ तनुतामागतं मेरु-मिव स्तंन्नं निचिदिपुः ॥ ३७॥ चतुष्टयतया ब्राम्यं-त्यनु| लोमविलोमतः ॥ महावेगानि ते चक्रा-ण्यष्टौ तदुपरि न्यधुः ॥ ३० ॥ तेषामुपरि राधेति। ।। For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy