________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३१
|| महिला श्व ॥ विषदिग्धमिव स्निग्धं । क्रीमाः पीमा श्वाखिलाः ॥ १७ ॥ अग्नितापमिवाजप
लापं । जोगान् गेगानिव स्मरन् ॥ अथीयनेकतानोऽभूत् । श्रुत एव स लालसः ॥ १० ॥ चिंता
विश्वाधिक्येन विश्वासु । कलासु विललास सः ॥ जातकातरनिदे। धनुर्वेदे विशेषतः ॥ ॥रए । तत्रापि स तथा धीरो। राधावेधे व्यजूंजत ॥ यथा ययौ धनुष्मत्सु । पार्थस्याथाघेतां यशः ॥ २० ॥ तस्य साधयतो राधा-वेधं विद्यागुरोः पुनः ॥ दासेयाः स्खलनं चक्र-न तु चुदोज सोऽजयः ॥१॥ छाविंशतिः कुमारास्ते—धीयानाः शिथिलादरं ॥ धर्षिता गु. रुणा रुदावाचस्तं प्रतिचुकुशुः ॥ २२ ॥ आचार्यः शिदयामास यदि कंवादिना मनाक् ॥ तदा जीवन्मृतं चक्रु-स्तं ते संभूय वैरिवत् ॥ २३ ॥ प्राप्ताः कृष्ण कृनेण । वर्धिता मृ. दवो ह्यमी ॥ नाईति तामनामेव-मूचुस्तन्मातरोऽपि तं ॥ २४ ॥ अक्षरप्रक्षरानहीं---स्तांस्ततः स्वैरचारिणः ॥ न शिदा गोचरीचक्रे । स सादी शूकलानिव ॥ २५ ॥ श्तश्चास्ति ध. निवाता-विधुरा मथुरापुरी ॥ अन्वर्थनामा तत्राभू-जितशत्रुर्नरेश्वरः ॥ २६ ॥ कन्यारत्नं निः॥ सपत्नं । तस्याजायत नितिः ॥ निति नार्थयामासुः । पश्यंतो योगिनोऽपि यां ॥ २७ ॥ -
-
-
For Private and Personal Use Only