________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
अप
नौ । ततस्तौ कासिपत्तने ॥ अनूतां नूतदत्तस्य । मातंगाधिपतेः सुतौ॥ १३ ॥ सापराधोन्य || दा मंत्री । नमुचिः शंखभूजुजा । अघाति भूतदतेन। व्यापारो हि विषयुमः ॥ १४ ॥ भूचिंता मिगृहे स्थितः पुत्रौ । यदि शिक्ष्यसे कलाः ॥ तत्त्वां मुंचामि जीवंतं । मातंगेनेत्यवादि सः
॥ १५ ॥ कदाचिदेतरतीयेत । दोस्थ्यं कालदयेन मे ॥ ध्यात्वेति मंत्रिणा मृत्यु-नीरुणामानि तछचः ॥ १६ ॥ नीचस्थो निर्बलः किंतु । स कनस्तत्र मंत्र्यसो ॥ ज्येष्ट्यामिवेंडुरुयोतं । तेने वियाप्रजाजरैः ॥ १७ ॥ पुश्चरित्रोऽन्यदा मंत्री। रेमे मातंगनार्यया ॥ स्थापितोऽप्यु. दरे याति । विक्रियां कश्मलः खलः ॥ २७॥ ज्ञाततरितो भूत-दत्तस्तं हंतुमैहत ॥ ते निमंतुमपिति । जंतुं किंत्वपराधिनं ॥ १ ॥ निरसारयतां चित्र-संभृतौ तं कक्षागुरुं । श्वपाकपाको सत्कर्म-विपाकाविव मंत्रिणः ॥ २० ॥ नितिंस श्व न्यंकुः । पाशमुक्त शां. मजः ॥ व्यावृत्तजीवितव्याशः । स ययौ हस्तिनापुरं ॥१॥ सेवां सनत्कुमारस्य । तन्वंतत्र
स चक्रिणः ॥ व्यापारमचिरात्प्राप । तेषां वेदेव जीविका ॥ २२ ॥ व्यापारेऽधिगते मंकु । || पापपंकप्रवर्धने ॥ वर्षाकाल श्व श्वानः । पुनः सोऽभून्मदोध्धुरः ॥ २३ ॥ तूर्यत्रयकलान्यास
For Private and Personal Use Only