SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ত || रीमुज्जयिनी पित्रा । दतां जुक्त्वातियौवनः ॥ त्रातुः सागरचंड-ईर्षेणादत्त स व्रतं ॥ || ॥२॥ विचरन्नन्यदा सार्थ-ज्रष्टः प्रातोऽटवीमसौ ॥ स्वभावनदृष्ट-श्चतुर्लिगोंपदारकैः ॥३॥ स कुत्तषाध्वसंचार-श्रांतस्तैः पर्यचयंत ॥ ततो गंतुमिवानृण्यं । तेन्यो धर्म जगाद ३३४ सः॥४॥ प्रबुद्धास्तेऽथ चत्वार-स्तस्मादाद दिरे व्रतं ॥ गोपायंतिम गोपांगाः । पूर्व सा गिनस्तदा ॥ ५॥ ते चत्वारोऽपि संजूय । नूमिष्टं तेनिरे तपः ॥ श्व प्रापीतपीयूषैः । संजातोत्तरपारणाः ॥६॥ यतिमात्रमलक्विन्न-गात्रान् वीक्ष्य मुनीश्वरान् ॥ छौ तेष्वनिंदतां धर्म। न स्युः सर्वे समाश्रयाः ॥७॥ सुसेवितेन तपसा। तावपि प्रापितो दिवं ॥ स्वामिनेव पदं नृत्यौ । मधुनेव त्रियं मौ ॥ ७॥ ततश्युत्वैककालं तौ । जातो शांनिध्यविप्रतः॥ दास्यां जयवतीनाम्न्यां । पुत्रौ दशपुरे पुरे ॥ ए॥ दासेरौ तौ क्रमापित्रा । नियुक्ती देवरक्षणे ॥ तत्रैव शयितौ रात्रौ । दह दुष्टाहिना मृतौ ॥ १० ॥ उत्पन्नौ युग्मरूपौ तौ । मृगौ कालिंजरे नगे॥ चरंतो तत्र जनाते । व्याधेनकेन पत्रिणा ॥ ११ ॥ तीरेऽथ मृतगंगायाः। || संप्राप्ती हंसयुग्मतां ॥ ग्रीवामोटेन निर्जीव-कृतौ वैतंसिकेन तो ॥१५॥ चित्रसंभूतनामा For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy