SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ चैत्यपूजासुधर्म स्था - निवेशौ स क्रमाद्व्यधात् ॥ ३ ॥ विहरंतं महीपीठे | वर्धमानं - नेश्वरं ॥ यवबुद्ध्यावधिज्ञाना - द्विवदिषुर नूदर ॥ ४ ॥ अथाजियोगिकैर्देवै-विचक्रे लक्ष चिंता. योजनं ॥ विमानं शीघ्रगमनं । जंबूद्धीपमिवापरं ॥ ५ ॥ सामानिककतुजुजां । स चत्वारिं३२३ शता शतैः ॥ महिषीणां चतुष्केन । परीवारयुतेन च ॥ ६ ॥ सहस्रैस्त्रिंशता सज्यैः । सेनानीनिश्च सप्तजिः ॥ सहस्त्रैरंगरक्षाणां । तथा पोमशनिर्वृतः ॥ ७ ॥ अध्यारुप विमानं तं । मुकमानः सुरामणीः ॥ कल्पाच्चचाल सौधर्मा— पुरंदर इव श्रिया ॥ ८ ॥ क्रमाद्विमानं संकोच्य । श्वेतभूपालपालितां ॥ पुरीमामलकल्पां च । समागाइीरभूषितां ॥ ए ॥ प्रणम्य त्रिजगन्नाथं । निजं नाम निवेय च ॥ ध्यामच्ठ्या मितसूर्याजः । सूर्याज इदमब्रवीत् ॥ १० ॥ सर्व जिनेश जानासि । त्वं पुनस्त्वदनुइया ॥ समृद्धिं गौतमादीनां । स्त्रां दिदर्शयिष्याम्यहं ॥ ११ ॥ जगवत्यथ तूष्णी के । मौनमेवोचितं प्रभोः ॥ मया पुनर्विधेयैव । जक्तिरेवं स दध्यिवान् ॥ १२ ॥ स वितेने जुजं वामे - तरं तस्माद्विनिर्ययुः ॥ श्रष्टाधिकं शतं देव - कुमाराः सदृशश्रियः ॥ १३ ॥ जुजाद्वामाच्च तावत्यं । एव देवकुमारिकाः ॥ स चक्रे तौर्यिकान् सर्वान् For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy