SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता ३१२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नांत: -- पुरिका न च जीवितं ॥ मनो मे परमब्रह्म - लीनमिति संप्रति ॥ ए५ ॥ विना धर्मोषधं संप्र - त्यपरत्रौषधे क्वचित् ॥ मा यतिष्टाश्चिराचित्र । पुखैः प्रातो स्वयं दणः ॥ ॥ ३ ॥ चित्रोऽथ तत्प्रसादाना - मित्रुरानृष्य मंजसा । दशधाराधनां साधु-रिव भूपं व्यधापयत् ॥ ए४ ॥ ऊचे च मा क्रुधं कार्थी - वीर धीरधुरंधर ॥ पुरापि कामनाया-मस्यां देव स्वयोषिति ॥ ५ ॥ स्वर्गत्रियं चिरात्प्राध्या-मचिराद्ददती तव । प्रशांत सूर्यकांतेयं । eिoन्न तु वैरिणी ॥ ९६ ॥ यद्यथा कारितं तेन । तत्तथा भूतुजा कृतं ॥ ध्यायता बंधुबुयैव । स्ववधूं बंधकमपि ॥ ए ॥ दणाद्देवगुरुध्यान- धूतपातकत्री त्रधः ॥ प्राप पुण्यरथारूढः । सौधर्मं त्रिदिवं नृपः ॥ ए८ ॥ विमानं तत्र सूर्याजं । प्रस्तटेऽस्ति त्रयोदशे ॥ दिव्ययोजन काय - त्सार्धद्वादशविस्तृतं ॥ एए ॥ तत्रोपपातशय्यायां । प्रलंबितांतरे ॥ जीवः प्रदेशिभूपस्य | देवत्वेनोपपद्यत ॥ २०० ॥ पर्याप्तं पंचधा दिव्य - रुद्रिवीक्षणवीक्षितं ॥ ज अप्सरसोऽन्येत्य । जय नंदेति तं जगुः ॥ १ ॥ मम कृत्यं किमत्रेति । ध्यातं तमबूबुधन् ॥ मस्त विमानस्थाः । सर्वं कृत्यं सुधानुजां ॥ २ ॥ हृदस्नाना निषेकालंकारपुस्तकवाचनाः For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy