SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३१० ष्यति ॥ ६० ॥ एवं च तव चातुर्य - यशो जगति रंस्यते ॥ यादन्ते वीरमानी को । निक्षुकथनदुर्यशः ॥ ६१ ॥ साधुस्ते धीर धीरेषा | चित्रमेवमष्टिवन् ॥ पुरो गुरुमुदारांगं । चिंता निरीक्ष्येति जगाद सः ॥ ६२ ॥ पश्य चित्र कियन्मात्र – मेष स्थूलो निरीक्ष्यते ॥ निश्चितस्य परान्नस्य । न स्यात्किं स्थूलताथवा ॥ ६३ ॥ मन्ये चियेत जठरं । नास्यैकग्राम जिया ॥ त्रिवृष्टेऽपि । मेघे स्याद्यत्र यात्यसौ ॥ ६४ ॥ किमेवं रारटीत्येव । दह्यमान इवाग्निना ॥ यद्वा किंचिद्विनायामं । जुक्तमस्य न जीर्यति ॥ ६५ ॥ जेजुर्गुरोस्तरोर्दूरी - जावं जाविविइंगमाः ॥ पूर्वासीनास्तमायातं । दृष्ट्वा द्विपमिवोन्मदं ॥ ६६ ॥ अथ गत्वाग्रतः स्तब्धः । कृतकेदारयात्रवत् ॥ भूपः कोपविशामीति । सूरिं पप्रष्ठ शाव्यतः ॥ ६७ ॥ चक्रे स कृतिनां चकी । लापमालापगोचरं ॥ राजन् भृमिस्तवैवेयं । यथारुचि तदास्यतां ॥ ६० ॥ यथा स्थानं निविश्याथ । नृपः सोलंग्मन्यधात् ॥ देहानुमान निहादः । किमाचार्य वदन्नसि ॥ ६ ॥ धर्मं वच्मीति गुरुणा । प्रोक्ते धर्मस्तु कस्तव ॥ किं च धर्मफलं भूपे-नेति पृष्टे गुरुर्जगौ ॥ ॥ ७० ॥ धर्मोऽस्माकं दयासत्या - स्तैन्यब्रह्मादिलक्षणः ॥ फलं तत्कारिणो स्वर्गे । नरक स्त्वित For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy