SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता .. ॥ ४ ॥ कैर्वचनवैचित्र्या-नीयंते यां दिशं रयात् ॥ संचरंते तया पृथ्वी-पालका बा- || उप० सका श्व ॥ ५० ॥ तदा पुरो निविष्टेषु। केषुचिन्नद्रकात्मसु ॥ सुध्वानी विदधानोऽभू-श णधर्मदेशनां ॥ ५५ ॥ श्रुता तरुतलस्थेन । देशना सा प्रदेशिना ॥ ऊचे चित्र किमत्रास्ति ३०ए । घरटः कोऽपि कानने ॥ ५५ ॥ चित्र ध्वनिरियं कर्ण - कोटरे मे कट्टयसे ॥ स्वामिनक्तस्त्वमेनं चे-त्तदा वारय वारय ।। ५३ ॥ गत्वाथ पुनरागत्य । चित्रो भूपमनाषत ॥ देव धर्म वदन्नस्ति । वने कोऽप्येष निकुकः ॥ ५४ ॥ रुषोतालोऽथ भूपालो-ऽन्यधामकुटिनीषणः ॥ कथं चित्र विवेशासो । देशेऽस्मिन् मयि रदके ॥ ५५ ॥ कदर्थयिष्यतेऽनेन । मद्देशोऽप्यन्यदेशवत् ॥ यद्येष ताड्यते बाढं । तपैत्यपरोऽपि न ॥ ५६ ॥ एवमेवैवदित्युक्ति-नाजा चि. त्रेण संयुतः ॥ चचाल रोषरक्तादो । भूमानुजीर्णमुजरः ॥ ७ ॥ चित्रेणाथ धियां धाम्नान्यधीयत नराधिपः ॥ कोऽयं स्वामिन् वृथा निक्षु-मशके तव विक्रमः ॥ ५० ॥ पृच्च्यते स निजझान-हेतुः किंचिदगोचरं ॥ येनोत्तरप्रदानाया-शक्तो जिहेति स स्वयं ॥ ५ ॥ ततः || वीणानिमानोऽसौ । रात्रिमादाय नंदयति ॥ तत् श्रुत्वा नापरोऽप्यत्र । कोऽपि निक्षुः समे For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy