SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपा चिंता ३०१ . धवे ॥ दोसस्सयनिग्याए । विणए चउहे सपमीवत्ती ॥ १ ॥ तत्र स्वयं संयमसमाचरणादि । || राचारविनयः, सूत्रं चार्थ वाचयतीत्यादिः श्रुतविनयः, अदृष्टधर्म दृष्टपूर्वमिव ग्राहयतीति विक्षेपणाविनयः, कुलस्य क्रोधं बिनयतीत्यादिदोषनिर्घात विनयः, सर्वेऽप्यमी मिलिताः षट्त्रिंशत्. अथवा–समत्तनाणचरणं । पत्तेयं अह अट्ट नेश्खा ॥ बारसने अ तवो। सू. रिगुणा हुँति बत्तीसं ॥ १॥ यहावयबकाइ अठार-सेव श्रआयारमा अहेव ।। पायचित्तं दसहा । सूरिगुणा हुँति उत्तीसं ॥१॥यदिवा-विगहासणा य पिमो । कसायनवसग्गनाणसामाश्यं ॥ नासा धम्मो एए । चनगुणिया हुँति सूरिगुणा ॥ १॥ ननु यस्मिन्नेते गुणाः सामस्त्येन न स्युः, स किं गुरुरेव न जवतीत्याह-' तयनावेति' कालादिदोषाणां तेषां षत्रिंशतो गुणानां समुदितानामनावे सत्यप्रमत्तो गीतार्थश्चेति गुणयसहितोऽपि गुरुर्नवति, तत्राप्रमत्तः क्रियास्ववहितः, स हि परमपि प्रमायंतं निःशंकं वारयति. गीतार्थः सूत्रार्थादिवेदकतया कुशलः, यदाह-सुत्ते अच्छे य तहा । उस्सगाववायजावववहारे ॥जो कुस॥ सत्तं पत्तो । पवयणकुसलो त बझा ॥१॥ अयं हींगिताकारादिनिः परेषां नावमवबुध्य त- || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy