SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० in दृढसंहननं चेति शरीरसंपञ्चतुर्धा. ग्राह्यवाक्यत्वं, मधुरवाक्यत्वं, रागाद्यनिश्रितवाक्त्वं स्प ष्टवावं चेति वचनसंपञ्चतुर्धा. योग्यं ज्ञात्वोदिशति, समुदिशति, अपरिणतादौ दोषसंजचिंता वात्तत्रेदमध्ययनं त्वया पवितव्यमिति गुरुवचनमुदेशः, तस्मिन्नेव शिष्येणाधिते गुरोनिवेदि. ते स्थिरपरिचितं कुर्विति गुरुवचनसमुद्देशः, तथाग्रेतने परिचिते नवं वाचयति, अर्थस्य निवहिं करोतीति वाचनासंपञ्चतुर्धा. सामान्यतोऽर्थस्यावग्रहणमवग्रहः, अहं किंचित्पश्यामीत्यादि, तदर्थ विशेषालोचनमीहा, अयं स्थाणुर्वा पुरुषो वेत्यादि, प्रकांतार्थविशेषनिश्चयो ऽवायः, स्थाणुरेवायमित्यादि, निश्चितार्थस्य पश्चादपि स्मरणं धरणं धारणा चेति मतिसंपञ्चतुर्धा. आत्मनः शक्तिं पुरुषमुपासकादिवलं, केत्रं साधुनावितमि तरछा, अयं प्रतिवादी राजामात्यो वा सांख्यः सौगतो वेति वस्तु विमृश्य वादमारजते, इति प्रयोगसंपञ्चतुर्धा. बा. लवृशादियोग्यदेत्रग्रहण निषद्यादिमालिन्यपरिहाराय वर्षासु पीठफलकादेग्रहणं, यथाकालं स्वाध्यायोपधिप्रत्युपेक्षणानिदादिषु विनियोगः, दीदागुरोः श्रुतगुरोः, पूजनं चैते संग्रहसंपञ्चतुर्धा. तथा विनयश्च चतुर्नेदः, स चायं-आयारे सुसविणए । वरकेवणे चेव होइ बो For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy