SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप०|| Hai कमेण मुत्ताण परिणामो ॥ १५ ॥ व्याख्या-तत्रार्यक्षेत्रेऽपि मुक्ताकर श्व शृएवंति सदगु- ॥ पदेशमिति श्रावकाः, शोजनाश्च ते श्रावकाश्च सुश्रावकास्तेषां कुलं फुर्लनं, कथंभूतं ? बहवः सूक्तयः सुवचनानि यत्र तहहुसूक्ति, धर्मझतया तेषां जापासमितत्वात्. अथ श्रावककुलस्य २७० विशेषमाह-यत्र श्रावककुले उदयावतारात्प्राणिनामिति गम्यते, क्रमेण सम्मक्त्वदेशविर त्यादिरूपेण मुक्तानां सिझानां परिणामो दृश्यते, मुक्ताकरपदे-बहवः शुक्तयो यत्र तहहुशुक्ति, यत्र मुक्ताकरे उदकारस्वातिजलात्क्रमण मुक्तानां मौक्तिकानां परिणामो दृश्यते. अयमर्थः-आर्य क्षेत्रं हि समुद्रप्राय, समुडेऽपि मुक्ताकरेष्वेव मेघमुक्तमंनो मौक्तिकत्वेन परिणमति, न सर्वत्र, तत्र पतितमात्रस्य तस्य कारजलसंपर्केण नि मनाशात् , एवमार्यक्षेत्रेऽपि सत्कुल एव जातो जंतुर्मुक्तत्वं लनते, न शेषेसु. ॥ १५ ॥ तलोत्पन्नस्य नव्यस्यापि स्वन्नावत्रंशादित्येतदेवाह-- ___॥ मूलम् ॥-मिसु कूरकम्मसु । कुलेसु नवोवि असरिसेसु ग ॥ अप्पाणं नासे । खारजले साश्सलिलंव ॥ २० ॥ व्याख्या-म्लेशेषु, जनंगमादिषु क्रूरकर्मसु चाक्रिकादिषु, || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy