SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ...|| परकोटिन्यां जगतीं नित्वा लवणसमुहं स्पृष्टवतः पीतप्रजापसितहेम्नो हिमवतः पर्वतस्य || पूर्वातात्पश्चिमांताच्च के के दाढे समुतांतर्निर्गते, चतसृष्वपि तासु प्रत्येकं सप्त सप्त संती. ति हिमवन्निश्रयाष्टाविंशतिरंतरछीपाः. एवमैरावतक्षेत्रसीमावस्थिते शिखरिण्यपि पर्वत ए. तावंतः संतीति सर्वसंख्ययामी षट्पंचाशत्. एतेषां विशेषस्वरूपं जीवा निगमादवसेयं. तथा जोगः प्राकृतसुकृतफलानुनवः, तदर्हा भूमयो लोगभूमयस्ताश्च हैववतं हरिव देवकुरव उत्तरकुरवो रम्यकमैरण्यवतं चेति षम् जंबूझीपे, धातकीखंडे द्वादश, द्वादश पुष्करार्धे चेति सर्वसंख्यया त्रिंशत् , एताश्चाकर्ममयोऽप्युच्यते. अत्रोद्भूतानां कृषिवाणिज्यादिकर्मर हितत्वात् , एतेषु षमशीतो स्थानेषु ये युगलमेव धर्मः स्वभावो येषां ते युगलधार्मिणो मनुजा जायंते, किलेति निश्चये तेऽपि न धर्मस्य योग्याः, धर्मसामग्रीचिंतायां तेऽप्यनधिकृता एवेत्यर्थः, जोगप्रधानत्वात्तेषां. एतेनार्यक्षेत्रोङ्गवा एव मनुजा धर्मयोग्या जवंतीति समर्थितं. ॥ ॥१०॥ अथ कुलसामग्रीमाह___॥ मूलम् ॥ तहवि सुसावयकुलं । दुलहं मुत्तागरुत्व बहुसुत्ति ॥ जलोदयाउ दीस। || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy