SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप । 'परमगुरुत्ति' गृणंति सम्यक्तत्वमिति गुरवः. परमाश्च ते गुरवश्च परमगुरवस्तान् परमगुरून्. परमत्वं च सम्यग्जीवाजीवा दिसत्वरूपत्वप्ररूपणेन परतीक्षिकापेक्षया जव्याजव्यत्वादि. संदेहसंदोहापनोदेन बद्मस्थापेक्ष्या वा, एवं विधाश्च निरतिशयाः सामान्यकेव सिनोऽपि स्युः. लोके च प्रायः प्रकटातिशय एव वक्ता श्रोतृणामादेयवचनो नवतीति तद्विशेषणमाह.. गुरुयअश्सयसमिति' गुरव एव गुरुका अत्यनुतत्वान्महांत अतिशयाश्वत्रचामरचामीकरप्राकारपरिषकर्मचक्रशक्रपूजादयस्तैः समृशान् संपन्नान् , न चैते सामान्यकेवलिनां संजय ति. तीर्थकरकर्मविपाकावस्थायामेव तनावात् , यमुक्तं कल्पभाष्ये-तिबयरनामगोयस्स । । खुयहा तह य चेव सालवा ॥ धम्मं कहेश थरिहा । पूर्व वा सेवए तं तु ॥१॥ ननु धर्माधिकारे प्रस्तुते चित्रमात्रफलया परमार्थसाधनंप्रत्यकिंचित्कर्या किमनयातिशयवर्णनया? नैवं, सातिशो वक्ता श्रोतृणामादेयवचनः स्यादिति प्रागेव प्रतिपादितत्वात् . श्रूयते चचेतश्चमत्कारिणी महतामतिशयस्फातिमालोकमाना निबिमानिमाना अपि शिवेंअतिप्रभृतयो गलितगर्वग्रंथयः. सम्यक्त्वं प्रपन्नाः श्रीगौतमदीक्षिता च तापसानां पंचशती लगवदति For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy