SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ उप-1 नी धर्मदेशनाप्युपपद्येत. तीर्थकरानिति बहुवचनं जूतनवनाविनारतैरावतादितीर्थकरसंग्रहा। चिंता थं. तीर्थकरत्वं खखतीर्थप्रवर्तनात्परतीपिकानामप्यस्तीति व्यवदार्थमाह. ' भयवंतेत्ति,' उक्तं च-जगोऽर्कज्ञानमाहात्म्य-यशोवैराग्यमुक्तिषु ॥ रूपवीर्यप्रयत्नेछा-श्रीधर्मेश्वर्ययोनिषु ॥ १॥ इत्यर्कयोनिवर्ज संगतेऽपि पादशार्थत्वे विशेषणस्य व्यवबेदकत्वान्यथानुपपत्तेरिह जगशब्दो ज्ञानार्यो ग्राह्यः, लगो ज्ञानं विद्यते येषां तान् जगवतः केवलज्ञानिन इत्यर्थःथत्राह-ननु नगराब्दस्य ज्ञानमालानिधायकत्वाहिशेषस्य सामान्यतो शानित्वमवगछामः, न पुनः केवलज्ञानित्वं, सामान्यज्ञानं हि कया कयाचिकलया परतीकाणामपि विद्यत एव. ततस्तष्ट्यवनेदयोपादीयमानमेतहिशेषणं न स्वसाध्यं साधयितुमीष्टे इति. नैवं, यह नित्ययोगे मतुप् प्रत्ययस्य विधानात् , नित्ययोगश्चात्मना सह केवलज्ञानस्यैव संगछते, तछि सकलखावारककर्म निर्मूलनेन लब्धात्मलानं सन् न पुनः प्रतिपतति, प्रतिपतंति शेषाणि च झानानि. दायोपशमिकत्वात्केवलिनोऽपि केचिन्मूकाः केचित्कालमंतकृतश्च नवंति, ते च घटदीपवत्स्वात्मानमेव प्रकाश्य निःश्रेयसमाश्रयंतो नोपदेशदानादिना परानुग्रहकमा इत्याह.. For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy