SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंता ज्यस्ताद् । व्रताहांतकवैनवं ॥ सोऽहं लोहं सुवर्णत्व-मिव सिहरसागतः ॥ ४२ ॥ पुण्यामीदृशैश्वर्यं । वीक्ष्यमाणस्त्वमप्यहो ॥ संशयानः परनवे । माधर्मबहिर्मुखः ॥ ४५ ॥ इत्युक्त्वा स ययौ देव-स्तत्किं ते विस्तृत प्रजो ॥ श्रुत्वेति तदनुध्याय । साधु साध्वित्यवग्नृप, ॥ ४३ ॥ संप्राप्तावसरः प्रोचे । सचिवः शुचिवाक्ततः ॥ एकमाकर्णयतिां । राजन्निाजबोधये ॥ ४ ॥ आसीद प्रसीकताराति--प्रतापो जूपतिः पुरा ॥ कुरुचं इति ख्यातः । मातले पूर्वजस्तथा ॥ ४५ ॥ चार्वाकमतकिपाक-कीटः स कुटताधियं ॥ बजार शर्करासारे-ध्वपि सकर्मकर्मसु ॥ ६ ॥ न पुण्यपापे न खर्ग-नरको तन्निमित्तकौ ॥ दिवादोपे युतिध्वांती। जाधवदबोधि सः॥४॥ संयोगे पंचभूतानां । समुन्मीलति चेतना ॥ नास्त्यन्यः कश्चिदात्मेति । मत्तः प्रलपतिस्म सः ॥७॥ नागम्यं पवनस्येव । नाजदयं जागृवेरिव ॥ नाहिंस्यमजवत्तस्य । कृतांतस्येव किंचन ॥४॥ अधर्मकर्मठगे जंतु-हिंसकः सकलं नवं ॥ अतीत्य प्राप वैचित्य-मंते कर्मवशादसौ ॥५०॥ | गीतं श्रुतिसुखं मेने । विलापवदीलापतिः ॥ रूपं दृशोः सुधासत्र-स्वरूपं पांशुवर्षवत् ॥५१॥ For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy