SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप- । व्याकुले सकले जने ॥ गतं गीतादिकुतकैः । सत्तायाः समयैरिव ॥ ३० ॥ श्राददानं धनु —पं । मंत्र्यूचे मुंच संज्रमं ॥ मृत्युर्हि धाटी धर्मोऽत्र । सुकृतं न पुनर्धनुः ॥ ३१ ॥ कर्करं शकराचूर्ण । श्व संगीतके त्वया ॥ वैराग्यं तन्वता मंत्रि-नमंत्रितमिदं कृतं ॥ ३२ ॥ प्रस्तावविमुखो मध्ये । संसदं यो विवदति ॥ महाश्रमस्थो योगीव । स्वं हासयति सोऽपरैः ॥३३॥ लूपालमित्युपालन-वाचालं मंत्र्यवोचत ।। पत्युरत्युत्तमैऋत्य-र्वाच्यमेव सदा हितं ॥३४॥ त्रिनिर्विशेषकं ॥ सर्वं गीतं प्रलपितं । सर्व नाचं विमंबना ॥ सर्वे नारा अलंकाराः । कामाफुःखावहा हहा ॥ ३५ ॥ त्वमिहत्यैः सुखाको । मन्यसे न परं नवं ॥ संजिन्नश्रोतसो वाक्या-तत्र राजन्निशम्यतां ॥ ३६ ॥ पुरा पुरादतो नाथ । त्वमयासीमया सह ॥रंतुं मेरुगिरौ नेत्रा-नंदनं नदनं वनं ॥ ३७॥ तत्राययुः शुजाकाराः । स्ववशा रुचिशालिनः ॥ तदा क्रीमापरा देवा । रेवावारीव वारणाः ॥ ३७॥ तानिरीक्ष्यापमृत्यावां । यावद् पूरे बनूविव ॥ तावत्त्वामेत्य कोऽप्यूचे । देहश्रीनासुरः सुरः ॥ ३० ॥ किमु वत्स न मां वेत्सि। यदन्य | व शंकसे ॥ दिष्ट्या जानीहि मां नाना-तिबलं खपितामहं ॥ ४० ॥ राज्यं त्यक्त्वा सद For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy