SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंता ४२ श्वापदजीवानां । रक्षादुर्गमिवाटवीं ॥४१॥ तदंतरा गतेर्विघ्नः । प्रापुरासीद घनागमः ॥ध- । नागमस्य श्रीसूरेः । संगमायैव कौतुकी ॥ ४२ ॥ विगुज्ज्वालामुखा गर्जा-ट्टहासाः श्यामलाः घनाः ॥ बलाका नृकपालौघा । दृष्टाः पांथैः पिशाचवत् ॥ ४३ ॥ कंफयांदोलिते देहे । पांथानां पतयालवः ॥ ययु राचसाचिव्यं । मेघस्योदकबिंदवः ॥ ४ ॥ पदे पदे स्खलत्पादा । यष्टिलग्नागपाणयः ॥ युवानोऽपि जरघ्नावं । पंकिले पथि नेजिरे ॥ ४५ ॥ तन्वन् सरखतीपूर । सत्वाधिक्यं प्रपंचयन् ॥ गुरुर्बनूव सार्थस्य । वनवासाय वारिदः॥ ४६ ॥ रुझा मेघांबुधाराजि-स्तस्थुर्लोका वनांतरे ॥ पाठकस्येव कंबानि -मठे पत्राश्चला अपि ॥ ४ ॥ पाथोदरुझपांथानां । पाथेयानि दिने दिने ॥ हीयंतेस्म श्रुतानीव । प्रमादग्रस्तदेहिनां ॥ ४ ॥ अश्नतां कंदमूलायं । पिबतां निर्फरं पयः ॥ वसतां पर्णशालासु । गृह्णतां तारवीस्त्वचः॥४॥ खपतां गंगशैलेषु । पश्यतां पंकसंकटं ॥ पांथानां तापसानां च । नानूत्कापि निदास्तदा ॥ ॥ ५० ॥ युग्मं ॥ चेकिंचिद्गुरवः प्रापुः । प्रासुकं जगृहुस्तदा ॥ नो चेत्समाधिना तस्थुवर्धयंतस्तपोधनं ॥५१॥ सुखफुःखे स्वसार्थस्य । धनस्य ध्यायतोऽन्यदा ॥ यामिन्याश्चरमे For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy