SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir उप-। मुनीशस्या-नुमेने स सहागमं ॥ ३० ॥ समं धनस्य सार्थेन । चलता प्राचलद्गुरुः॥शंखः चिंता प्रदक्षिणावर्त । व नीरेण नीरधेः ॥ ३१ ॥ अश्वैश्वेितः सौर-नेयः करजसैरेनिः ॥विषमेऽपि सुखं चेरुः । कुए पथि पदातयः ॥ ३२ ॥ ग्रीष्मातपाकुले लोके । रथोधूतरजछलात् ॥ स्तोकालोकयितुं सूर्य-मिव धात्री विपद्ययौ ॥ ३३ ।। सरिखेला लतादोलाः। पुष्पमालाः फलावलीः ॥ विना यत्नं जनाः प्रापुः । साथै वनविहारिणि ॥ ३४ ॥ अंगनालिंगनावातप्रमदाश्चंदनांचिताः ॥ रथ स्थाः केऽपि न ग्रीष्म-भीष्मतां मेनिरे नराः ॥३५॥ लाजादखिलवस्तूनां । व्यासाच्च पटसद्मनां ॥ पांथानां जंगमकंग-रंग साथों व्यधत्त सः ॥ ३६ ॥ तापाक्रांतास्तृषालांता । गतिश्रांताश्च ये पथि ॥ व्यथां धनो धुनोतिस्म । तेषां स्ववचनामृतैः ॥ ३७॥ किमयं चंदनं किं वा । चंडः किं वा सुधाहृदः ॥ दध्युर्खकाहता लोका । इत्या. तवचने धने ॥ ३० ॥ कामंतिम क्रमं कष्टं । पथि यतातपाङनाः ॥ चेरुस्तत्र सुखं धैर्या| पुष्पकीर्ण श्वार्षयः ॥ ३५ ॥ न मुंचतिस्म यन्नीरं । क्षणमप्याननाजानः ॥ तस्मिन् शमसुधाध्राता । श्च तेन मनोऽप्यः ॥ ४० ॥ एवं ब्रजन्नसौ सार्थः । कतिचिनिः प्रयाणकैः ॥ प्राप | For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy