SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - उप- र्थः. श्दमुक्तं नवति-जिनो हि केवलज्ञानेन कर्मणां बंधमोक्षदेतून सम्यग्जानाति, ज्ञात्वा । चिंता च मोदोपायं जंतूनामुपदिशंति, गुणवांश्चासौ, ततस्ताचि विश्वासं दधानास्ते तमुक्तमनुतिष्टंतोऽचिरान्मोदं लगते. ॥ १७ ॥ एतदेव दृष्टांतेन समर्थयति ॥ मूलम् ॥-हुति जहा अवरेहिं । जलेहिं पउराउ धन्नरासि ॥ मुत्ताहरू निप्पत्ती । होइ पुणो साश्नीरेण ॥ २७ ॥ व्याख्या-स्पष्टा, नवरं खातिनक्षत्रं गते सूर्य जलधरेण | यजालं मुच्यते तत्स्वातिनीरमित्युच्यते. ॥ १७ ॥ उपनयमाह ॥मूलम् ॥-एवं सुरनररिकी। हवंति अन्नाण धम्मचरणेहिं । अकयमोरकसुहं पु-! ण । जिणधम्मा न अन्नबा ॥ १७ ॥ व्याख्या-एषापि सुबोधा, नवरं ' अन्नाणेत्यादि,' न विछते ज्ञानं येषां तेऽझाना मिथ्यादृष्टयः सत्स्वपि मतिश्रुतावधिज्ञानेष्वज्ञानत्वमेषां ज्ञानफलस्यानावात् . यदाह --सदसदविसेसणा । नवदेउ जश्ववलंना ॥ नाणफलानावाउ। मिलदिष्टिस्स अन्नाणं ॥ १ ॥ तेषां धर्मचरणैर्धर्मानुष्टानै लज्ज्वलनप्रवेशनृगुपातपंचाग्निसाधनादिनिरिति. ॥ १५ ॥ ननु जिनधर्मो मोक्षप्रदानदम श्त्यवगतं. परं मोक्षस्यांतरांतरा - - - 3 . For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy