SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप चिंता० ३१ www.kobatirth.org - जरो ॥ मूलम् ॥ - सुपरिस्कियंमि कराए। भवंति जवांमि इक्कजवजोगा ॥ श्रामुकं सुरक|| धम्मे सुपरिकिए होइ ॥ १६ ॥ व्याख्या - अगूढार्था, नवरमिह यथेकजवजोगकारणमपि कनकं चतुरैः परीक्ष्याप्रियते, ततो नवशत हितस्य मोक्षावधिविविधसुखप्रदानकमस्य धर्मस्य परीक्षा सुतरां कार्येति जावः ॥ १६ ॥ मोहहेतुकत्वमेवास्य धर्मस्य युक्तिपूर्वमाद Acharya Shri Kailassagarsuri Gyanmandir ॥ मूलम् ॥ -- गुणरयणनाणवरजल - जलनि हिला जो जिए जवइो ॥ जयंव देधम्मो | इरा रामरत्तं से ॥ १७ ॥ व्याख्या - स धर्मः सेव्यमानः सन्नमृतमिवाचि - रादल्पकालेन, जरा वयोहानिः, मरणं मरः स्वरांतत्वादल्, न विद्यते जरामरौ येषां तेजरामराः सिद्धास्त नावोऽजरामरत्वं तद्ददाति कोऽसौ धर्म इत्याह- यो जिनेनाईतोपदिष्टः, हेतुत्वेन विशेषणमिदं कथंजूतेन जिनेन ? गुणा मूलगुणादयस्त एव निर्मलत्वाडनानि, तथा ज्ञानेषु वरं प्रधानं केवलज्ञानं तदेवापरिमितत्वाऊलं, तयोराधारत्वाऊल निधिः समुप्रस्तेन तथा, इदमपि विशेषणमुपदेष्टुर्जिनस्य हेतुत्वेन व्याख्येयं गुणित्वात्केव लित्वाचेत्य For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy