SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपः || स्तं प्रकरणकर्तुः श्रोतुश्चापनयतु. आशिषो थेत्र पंचमी. वक्तुर्वीतरागत्वेन तहाचोऽपि तडू ।। चिंता पत्वात्ततः पापपंकापनयनाशंसनं वेति चेन्न नक्तिवाक्यत्वादस्य तन्नक्तेश्च कर्मनिर्जराहेतु त्वेनेष्टकार्यसिझेरवश्यं नावित्वात् . यदागमः---जत्ती जिनवराणं । खिज्जंति पुवसंचिया कम्मा ॥ केव? त्रिदशसरिदिव, तिस्रो जन्मयौवनच्यवनरूपा दशा अवस्था येषां ते निदशा देवास्तेषां क्रीमा गुपयोगित्वात्सरिन्नदी रूढ्या गंगा, यथा सा मऊनादिना जनानां पं. कमपनयतीति. कजूता जिनवाणी? पूर्वाण्युत्पादादीनि पंथा मागों यस्या सा पूर्वपथा, छादशांगीगतत्वेऽप्यस्याः पूर्वपथत्वनणनं पूर्वाणां प्राधान्यख्यापनार्थ तथा पुण्यहेतुत्वात्पुण्यानि सर्वस्खलक्षणयोगात्पूर्णानि वा पदानि विनक्त्यतानि यस्यां सा पुण्यपदा पूर्णपदा वा. त्रिनिः सम्यग्दर्शनशानचारित्ररूपैरुत्पादव्ययत्रौव्यरूपैर्वा मार्गेगतीति त्रिमार्गगा. तथा स म्यक्सामम्त्येन सादरे प्रमत्ते स्थिता. इयं धुञ्चरणक्षणे क्षणमात्रं प्रमादिष्वप्यवतिष्टते. न पुनः सामस्त्येन सर्वकाल मिति सम्यग्ग्रहणं. त्रिदशप्तरित्या पूर्वस्यां दिशि पंधा प्रवाहमार्गो यस्याः सा पूर्वपथा, पद्महृदानिर्गतायास्तस्याः प्रश्रमं त्रयोविंशानि पंचयोज ! For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy