SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप १५ पुरिति ज्ञापनार्थे च कथंभूतान् तान् ? सामान्येन त्रिषु ज्ञानदर्शनचारित्रेषु तिष्टंतीति त्रिचिंता स्थाः, प्रकृष्टा स्त्रिस्थास्त्रिस्थतरास्तान्, तथा जरं तिस्म प्रस्तावात्साधुमनांसि पुरयं तिस्मेति भृतवंतः तथा परं प्रकृष्टं यथा जवति ज्वलज्ज्वलन करालेऽपि कलिकाले स्वयशः परिमल वि - स्तारोनागुरू निवागुरून् तथा गुरुकाः प्रकर्षप्राप्ता श्रतिक्रांता शतमिति संख्यैस्तेऽतिशताः, शमः कषायजयस्तेनेकाः प्रवृद्धाः, उपशमसमेता हि गुणा गरिमाणं दधति, तत्प्रधानत्वान्नामष्यस्य, ततो द्वंद्व, तान् गुरुका तिशतशमेद्धान् तन एवंविधान् परमगुरूणां श्री महेंद्रसूरिपादानां गुणान् स्तवीमीति संटंकः अनेन स्वस्य तविष्यपरमाणुता प्रतिपादिता दृष्टव्या ॥ १ ॥ एवमिष्टदेवगुरून निवद्याथास्य शास्त्रस्योपदेशरूपत्वापदेशानां च वाङ्मयवाडुचितं वाक्प्रणिधानमाह ॥ मूलम् || – पुववदा पुलपया । तिमग्गगा सायरे ठिया सम्मं ॥ छावणे पावकं । जिनवाणी तियससरियव ॥ २ ॥ व्याख्या - रागादिजेतृत्वाद्विना अतस्तेषां वाणी पापं ज्ञानावरणाद्यसत्कर्म तदेव समतिगमन विन्नत्वान्निर्मलस्यात्मनः कलुषीकरणाच्च पंकः कर्ममल For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy