SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः वर्तितव्यं यथान्यायं तदतिक्रमवर्जितैः ॥१४७ । परपीडेह सूक्ष्माऽपि वर्जनीया प्रयत्नतः । तद्वत् तदुपकारेऽपि यतितव्यं सदैव हि ॥१४८॥ गुरखो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥१४६ ।। पापवत्स्वपि चात्यन्तं स्वकर्मनिहितेष्वलम् ।। अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥१५० ॥ -योगदृष्टिसमुच्चय पृ. ४३-४४-४५-५८-६४ (शेठ देवचंदलालभाईवाळी आवृत्ति ) अनयैव दिशा अथ नैयायिकदर्शनसमन्वयो दर्श्यते महर्षिणा हि अक्षपादेन धीमता अमूनि षोडश तत्त्वानि प्रतिष्ठापितानि:-- " तत्वानि पोडशाऽमुत्र प्रमाणादीनि तद्यथा, प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्क-निर्णयौ, वादो जल्पो वितण्डा च हेत्वाभासा छलानि च ॥१५॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा"। एषाऽपि प्ररूपणा न कथमपि विरोधबन्धगन्धमपि समुपैति. यतः-अत्र प्रमेये एव जीव-मोक्षादीनां समन्तर्भावःअन्यानि च तत्त्वानि केवलं प्रमाणरूपवृक्षस्य शाखा-प्रशाखापुष्प-फल-कण्डकरूपाणि प्रमाणे एव अन्तर्भावयितुं शक्यानि अपि बालजनप्रस्फोटार्थम् अनेन दयापरेण गौतममहर्षिणा नामग्राइम्, सखरूपं च निर्दिष्यानि इति कथमत्र केषामपि For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy