SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ दीपिकानिर्युक्तिश्च अ० ३ . ५ उत्तरप्रकृतिबन्धनिरूपणम् ३६१ उत्तरप्रकृतिबन्धं प्ररूपयितुमाह - " एए पंच-" इत्यादि । एते ज्ञानावरण-दर्शनावरण- वेदनीय-मोहनया - ssयु- र्नाम - गोत्रा - न्तरायाः क्रमशः पञ्च नव व्यष्टाविंशतिचतुर्द्विचत्वारिंश द्विपञ्चभेदा भवन्ति । तथाच — ज्ञानावरणीयं कर्म पञ्चविधम्-५ दर्शनावरणीयं नवविधम्- ९ वेदनीयं द्विविधम्-२ मोहनीयम् अष्टाविंशतिविधम्-- २८ आयुष्यं चतुर्विधम् - ४ नामकर्म द्विचत्वारिंशद् विधम्-४२ गोत्रं कर्म - द्विविधम् - २ अन्तरायकर्म पञ्चविधम्- ५ अवसेयमिति भावः ॥ ५ ॥ तत्त्वार्थनियुक्तिः - पूर्वसूत्रे मूलप्रकृतिबन्धः आत्मकर्मवर्गणायोग्यपुद्गलस्कन्धद्रव्यैकत्वपरिणतिलक्षणः अयोगोलकाग्निवत् परस्परानुषक्ततया प्रतिभासमानः अष्टप्रकारको भवतीति प्ररूपितः सम्प्रति - उत्तरप्रकृतिबन्धं सप्तनवतिविधं प्ररूपयितुमाह - "एए पंच" इत्यादि । एते पूर्वोक्ता अष्टप्रकारका मूलप्रकृतिबन्धरूपाः । ज्ञानावरण - दर्शनावरण- वेदनीय - मोहनीय - आयुष्य - - नाम - गोत्रा - ऽन्तरायाः प्रत्येकं क्रमशः पञ्चनवद्यष्टाविंशतिचतुर्द्विचत्वारिंशदद्विपञ्चभेदा भवन्ति । तथा च ज्ञानावरणप्रकृतिबन्धः पश्चविधः । दर्शनावरणप्रकृतिबन्धो नविविधः । वेदनीयप्रकृतिबन्धो द्विविधः । मोहनीयप्रकृतिबन्धोऽष्टाविंशतिविधः आयुष्यप्रकृतिबन्धश्चतुर्विधः । नामप्रकृतिबन्धो द्विचत्वारिंशद्विधः – गोत्रप्रकृतिन्धो द्विविधः । अन्तरायप्रकृतिबन्धः पञ्चविधोऽवगन्तव्यः । तत्र - ज्ञानावरणीयं पञ्चविधम्[-उक्तञ्च स्थानाङ्गे ५ -स्थाने ३ - उद्देशके - “पंचविहे णाणावरिणज्जे कम्मे पण ते तंजहा - आभिणिवोहियणाणावरणिज्जे, सुयणाणावरणिज्जे, ओहिणाणावर णिज्जे मणपज्जवणाणावर णिज्जे केवलणाणावरणिज्जे-" इति । पञ्चविधं ज्ञानावरण कर्म पाँच प्रकार का है । दर्शनावरण के नौ भेद हैं । वेदनीय के दो, मोहनीय के अट्ठाईस, आयु के चार, नामकर्म के बयालीस, गोत्रकर्म के दो और अन्तराय के पाँच भेद हैं || ५ || तत्वार्थनियुक्ति -- पूर्वसूत्र में मूलप्रकृतिबन्ध का निरूपण किया गया हैं । आत्मा के प्रदेशों और कर्मवर्गणा के पुद्गलस्कन्धों का एकमेक हो जाना उसका लक्षण है । इस बन्ध के कारण आत्मा और कर्म, अग्नि और लोहे के गोले के समान परस्पर मिले हुए प्रतीत होने लगते हैं। वह आठ प्रकार का होता है, यह कहा जा चुका है । अब उत्तरप्रकृतिबंध की प्ररूपणा करते । उसके सत्तानवे भेद इस प्रकार होते हैंज्ञानावरणप्रकृतिबन्ध के पाँच भेद हैं, दर्शनावरण प्रकृतिबन्ध के नौ भेद हैं ९ (१४) वेदनीय प्रकृतिबन्ध के दो, २ (१६) मोहनीयप्रकृतिबंध के अट्ठाईस २८ (४४), आयुष्य प्रकृतिबंध के चार ४ (४८) नामप्रकृतिबंध के बयालीस ४२ (९०) गोत्रप्रकृतिबंध के दो २ (९२) और अन्तरायप्रकृतिबंध के पाँच ५ (९७) भेद हैं । ज्ञानावरणीय के पाँच भेद हैं । स्थानांगसूत्र के पाँचवें स्थान के तृतीय उद्देशक में कहा हैज्ञानावरणीय कर्म पाँच प्रकार का कहा गया है, यथा- 'आभिनिबोधिकज्ञानावरणीय, ४६
SR No.020813
Book TitleTattvartha Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1973
Total Pages1020
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy