SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तत्वनिर्णयप्रासादपांच अध्ययन ऐसें है। नमो अरिहंताणं १ । नमो सिद्धाणं २। नमो आयरिआणं ३ । नमो उवज्झायाणं ४ । नमो लोए सव्वसाहणं ॥५॥ एका चूलिका यथा ॥ एसो पंच नमुक्कारो सव्वपावप्पणासणो मंगलाणं च सवेसिं पढमं हवइ मंगलं ॥१॥ दो दो पदके आलापक यह है ॥ नमो अरिहंताणं । नमोसिद्धाणं । इत्येक आलापकः॥१॥ नमो आयरिआणं नमो उवज्झायाणं । इति द्वितीयालापकः ॥२॥ नमो लोए सव्वसाहूणं । इतितृतीयालापकः ॥ ३॥ एसो पंच नमुक्कारो सव्वपावप्पणासणो। इति चतुर्थालापकः॥४॥ मंगलाणं च सम्बोसिं पढमंहवइ मंगलं । इतिपंचमालापकः॥५॥ सात २ अक्षरके तीन पद यह है॥ नमो अरिहंताणं । ७। नमो आयरिआणं । ७। नमो उवज्झायाणं । ७। यह एक उद्देशक है ॥ १॥ पांच अक्षरोंका दूसरा पद नमो सिद्धाणं । इति द्वितीय उद्देशकः॥२॥ पांचमा पद नव अक्षरप्रमाण नमो लोएसव्वसाहणं । इति तृतीय उद्देशकः ॥३॥ चूलिकामें सोलां (१६) अक्षरप्रमाण प्रथम आलापक ॥ एसो पंच नमुक्कारो सव्वपावप्पणासणो । इति चूलिकायां प्रथम उद्देशः ॥१॥ चूलिकामें आठ अक्षरप्रमाण दूसरा आलापक । मंगलाणं च सव्वेसिं । इति चूलिकायां द्वितीय उद्देशकः ॥ २ ॥ चूलिकामें नव अक्षरप्रमाण तीसरा आलापक॥ पढमं हवइ मंगलं । इति चूलिकायां तृतीय उद्देशः ॥ ३॥ - For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy