SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६४ तत्त्वनिर्णयप्रासादज्ञातव्याः।” गुरु कहे । “ अनुज्ञातव्याः ” क्षत्रियकों यह विशेष है 'भगवन् अहं क्षत्रियो जातः ' आदेश समादेश दोनों कहने, अनुज्ञा न कहनी. करणकारणमें 'कर्त्तव्यं' 'कारयितव्यं' ऐसें कहना, “अनुज्ञातव्यं' ऐसे न कहना.। और वैश्यको आदेश ही कहना, समादेश अनुज्ञा यह दोनों न कहने. । 'कर्त्तव्यं ' कहना, 'कारायतव्यं ' ' अनुज्ञातव्यं ' यह न कहने.। तदपीछे उपनीत हाथ जोडके कहे। हे भगवन् ! आदिश्यतां व्रतादेशः।' तब गुरु आदेश करे अर्थात् प्रतादेश कथन करे.। तहां प्रथम ब्राह्मणप्रति व्रतादेश कहते हैं. यथा.॥ ॥मूलम्म् ॥ परमेष्ठिमहामंत्रो विधेयो हृदये सदा ॥ निर्ग्रथानां मुनींद्राणां कार्य नित्यमुपासनम् ॥१॥ त्रिकालमहत्पूजा च सामायिकमपि त्रिधा॥ शक्रस्तवैस्सप्तवलं वंदनीया जिनोत्तमाः ॥२॥ त्रिकालमेककालं वा स्नानं पूतजलैरपि ॥ मयं मांसं तथा क्षौद्रं तथोदुंबरपंचकम् ॥३॥ आमगोरससंपृक्तं द्विदलं पुष्पितौदनम् ॥ संधानमपि संसक्तं तथा वै निशि भोजनम् ॥४॥ शूद्रान्नं चैव नैवेद्यं नाश्नीयान्मरणेऽपि हि॥ प्रजार्थ गृहवासेपि संभोगो न तु कामतः॥५॥ आर्यवेदचतुष्कं च पठनीयं यथाविधि ॥ कर्षणं पाशुपाल्यं च सेवावृत्ति विवर्जयेः ॥६॥ सत्यं वचः प्राणिरक्षामन्यस्त्रीधनवर्जनम् ॥ कषायविषयत्यागं विदध्याः शौचभागपि ॥७॥ प्रायः क्षत्रियवैश्यानां न भोक्तव्यं गृहे त्वया ॥ ब्राह्मणानामार्हतानां भोजनं युज्यते गृहे ॥८॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy